संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथाचमननिमित्तानि

धर्मसिंधु - अथाचमननिमित्तानि

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथाचमननिमित्तानि कर्मकुर्वन्नधोवायुनिःसरणेऽश्रुपातेक्रोधेमार्जारस्पर्शेक्षुतेवस्त्रपरिधानेरजकाद्यन्त्यजदर्शनेआचामेत

स्नात्वापीत्वाभुक्त्वासुप्त्वाचाचामेत विष्णूत्ररेतःशौचान्ते आचामेत सर्वत्राचमनासंभवेदक्षिणकर्णस्पर्शः

दन्तल्ग्नान्नंमृदूपायेननिर्हरेत रक्तनिर्गमेदोषोक्तेः दन्तलग्नचदन्तवत तस्यान्नस्यकालान्तरेनिर्गमेआचमनम

वामहस्तस्थितदर्भेदक्षिनेननचाचमेत । करद्वयस्थितेदर्भेआचामेत्सोमपोभवेत १ नचोच्छिष्टंपवित्रतंतद्भुक्तेपित्र्येचसंत्यजेत ।

विण्मूत्रोत्सर्गेचत्यजेत ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP