संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथ वसिष्ठाः

धर्मसिंधु - अथ वसिष्ठाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथ वसिष्ठाः ॥ तेचत्वारः वसिष्ठाः १ कुंडिनाः २ उपमन्यवः ३ पराशराश्च ४ वसिष्ठावैतालकवयः

रकयइत्यादयः षष्ट्यधिका वसिष्ठास्तेशांवासिष्ठेंद्रप्रमदाभरद्व्स्वितित्रयः वासिष्ठेत्येकोवा

१ कुंडिनाः लोहितायनाः गुग्गुलयः इत्यादयः पंचविंशत्यवराःकुंडिनास्तेषांवासिष्ठमैत्रावरुणकौंडिण्येतित्रयः

२ उपमन्यवः औदलयः मांडलेखयइत्यादयः सप्तत्यवराः उपमन्यवस्तेषांवासिष्ठेंद्रप्रमदा भरद्वस्वितित्रयः

आभरद्वसव्येतिपाठांतरं वासिष्ठाभरद्वस्विंद्रप्रमदेतिवा आद्ययोर्व्यत्ययोवा

३ पराशराः कांडुशयाः वाजयइत्यादयः सप्तचत्वारिंशदवराःपराशरास्तेषांवासिष्ठ्यशाक्त्यपराशर्येतित्रयः

४ एषांवसिष्ठानांपरस्परमविवाहः इतिवसिष्ठाः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP