संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
कमलालयास्तुतिः ।

स्तुतिः - कमलालयास्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


कमलासनकमलेक्षणकमलारिकिरीटकमलभद्वाहैः ॥

नृतपदकमला कमलाकरधृतकमला करोतु मे कमलम् ॥१॥

किंजल्कराजिरिव नीलसरोजलग्ना लेखेव कांचनमयी निकषोपलस्था ॥

सौदामिनी जलदमण्डलगामिनीव पायादुरःस्थलगता कमला मुरारेः ॥२॥

दंतैःकोरकितस्मितैर्विकसिता भ्रूविभ्रमैः पत्रिता दोर्भ्यां पल्लविता नखैः कुसुमिता लीलाभिरुद्वेलिता ॥

उत्तुङ्गस्तनमण्डलेन फलिता भक्ताभिलाषे स्थिता काचित्कल्पलता सुरासुरनुता पायात्सुताब्धेः सुता ॥३॥

पद्मायाः रतनहेमसद्मनि मणिश्रेणीसमाकर्षके किंचित्कञ्चुकसंधिसंधितगते शोरेः करे तस्करे ॥

सद्यो जागृहि जागृहीति वलयध्वानैर्ध्रुवं गर्जता कामेन प्रतिबोधिताः प्रहरिकां रोमांकुराः पांतु वः ॥४॥

इति कमलालयास्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP