संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
गोपालस्तुतिः ।

स्तुतिः - गोपालस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


श्रीगणेशाय नमः ॥

गोधूलिधूसरतनो करुणैकपात्र नारायणाभयद गोपजनाभिराम ॥

गोगोपिकानयनरञ्जन वंशपाणे वेदान्तवेद्य मम देहि करावलंबम् ॥१॥

आभीरदारमुखपंकजसौरभोत्थमाध्वीसुधादनपटोनवनीतचोर ॥

गोपांगनांगपरिरंभणजातहास वेदान्त० ॥२॥

गोवर्द्धनोद्धरणखेदभवोदबिंदुसंसिक्तसुन्दरमुखाब्जदयार्द्रदृष्टे ॥

लावण्यधाम सुरवन्दित पादपद्म वेदांत० ॥३॥

सूर्यात्मजाटसमुद्भवनीपवृक्षशाखाधिरोहजनितद्विगुणांगकान्ते ॥

वंशीरवेण धवलीतिकृताभिशब्द वेदांत० ॥४॥

सव्येन पाणिकमलेन विधाय भक्ष्यमास्वादयन्तमपरेण विलोलनेत्र ॥

त्वां देवताश्च मुनयः प्रविलोकयन्ति वे० ॥५॥

लक्ष्मीपते तरुणवारिजपत्रनेत्र पीताम्बरार्जुनसख स्मरसुंदराङ्ग ॥

नारायणाच्युत जनार्दन चक्रपाणे वे० ॥६॥

ब्रह्मेन्द्ररुद्रमरुद्रश्विसहस्त्ररश्मिनाराधिपांतकुबेरविशालदक्ष ॥

मारीचकश्यपसनातनवंदितांघ्रे वे० ॥७॥

नमः पद्मनाभारविंदाक्ष विष्णो नमस्ते ह्रषीकेश जिष्णो नमस्ते ॥

नमो वासुदेवाखिलाधार भूमन्नमस्ते सुराधीश ते विश्वरूप ॥८॥

नमः कैटभारे मुरारे खरारे नमो दानवारे नमो रावणारे ॥

नमः कंसविध्वंसनारिष्टशत्रो नमो धेनुकारे नमः पूतनारे ॥९॥

नमः शंखपाणे नमश्चक्रपाणे नमः शार्ङ्गपाणे नमः पद्मपाणे ॥

नमो वेदरूपाय तुभ्यं पराय नमो यज्ञभोक्त्रे नमस्तेऽगुणाय ॥१०॥

अजा रुद्रधात्रादिदेवाः स्वरूपं परं नाभिजानन्ति मायामयेशम् ॥

यजंतीहनित्यं ततः स्थूलरूपं प्रसीदाशु मे दीनबंधो रमेश ॥११॥

संसारपाशदृढबंधनिपीडितस्य मोहांधकारभयकूपनिपातितस्य ॥

कामाभिलाषविविधोरगदंशितस्य दीनस्य मे कुर दयां करुणैकपात्र ॥१२॥

आर्तो मत्सदृशो नान्यस्त्वत्तो नान्यः कृपाकरः ॥

अनन्यगतिकं नाथ कथं मां समुपेक्षसे ॥१३॥

आकर्णयाशु कृपणस्य कृपावचांसि लब्धोऽसि नाथ बहुभिः किल जन्मसंघैः ॥

अद्य प्रभो यदि दयां कुरुषे न मे त्वं त्वत्तः परं कथय कं शरणं श्रयामि ॥१४॥

श्रीयादवेन्द्र करुणार्णव विश्वरूप लक्ष्मीनिवास सुरवन्दितपादपद्म ॥

त्वामागतोऽस्मि शरणं सकलत्रपुत्रौ यद्रोचते भगवते कुरु तन्नमस्ते ॥१५॥

इति गोपालस्तुतिः सम्पूर्णा ॥१७॥

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP