संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
स्मितोद्धूतराकानिशानायकाय...

श्रीशारदाभुजङ्गप्रयातस्तुतिः - स्मितोद्धूतराकानिशानायकाय...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


स्मितोद्धूतराकानिशानायकायै कपोलप्रभानिर्जितादर्शकायै ।
स्वनेत्रावधूताङ्गजातध्वजायै सरोजोत्थसत्यै नमः शारदायै ॥१॥
भवाम्भोधिपारं नयन्त्यै स्वभक्तान्विनायासलेशं कृपानौकयैव ।
भवाम्भोजनेत्रादिसंसेवितायै अजस्रं हि कुर्मो नमः शारदायै ॥२॥
सुधाकुम्भमुद्राविराजत्करायै व्यथाशून्यचित्तैः सदा सेवितायै ।
क्रुधाकामलोभादिनिर्वापणायै विधातृप्रियायै नमः शारदायै ॥३॥
नतेष्टप्रदानाय भूमिं गतायै गतेनाच्छबर्हाभिमानं हरन्त्यै ।
स्मितेनेन्दुदर्पं च तोषं व्रजन्त्यै सुतेनेव नम्रैर्नमः शारदायै ॥४॥
नतालीयदारिद्र्यदुःखापहन्त्र्यै तथा भीतिभूतादिबाधाहरायै ।
फणीन्द्राभवेण्यै गिरीन्द्रस्तनायै विधातृप्रियायै नमः शारदायै ॥५॥
सुधाकुम्भमुद्राक्षमालाविराजत्करायै कराम्भोजसंमर्दितायै ।
सुराणां वराणां सदा मानिनीनां मुदा सर्वदा ते नमः शारदायै ॥६॥
समस्तैश्च वेदैः सदा गीतकीर्त्यै निराशान्तरङ्गाम्बुजातस्थितायै ।
पुरारातिपद्माक्षपद्मोद्भवाद्यैर्मुदा पूजितायै नमः शारदायै ॥७॥
अविद्यापदुद्धारबद्धादरायै तथा बुद्धिसंपत्प्रदानोत्सुकायै ।
नतेभ्यः कदाचित्स्वपादाम्बुजाते विधेः पुण्यवत्यै नमः शारदायै ॥८॥
पदाम्भोजनम्रान्कृते भीतभीतान्द्रुतं मृत्युभीतेर्विमुक्तान्विधातुम् ।
सुधापूर्णकुम्भं करे किं विधत्से द्रुतं पाययित्वा यथातृप्ति वाणि ॥९॥
महान्तो हि मह्यं हृदम्भोरुहाणि प्रमोदात्समर्प्यासते सौख्यभाजः ।
इति ख्यापनायानतानां कृपाब्धे सरोजान्यसंख्यानि धत्से किमम्ब ॥१०॥
शरच्चन्द्रनीकाशवस्त्रेण वीता कनद्भर्मयष्टेरहङ्कारभेत्त्री ।
किरीटं सताटङ्कमत्यन्तरम्यं वहन्ती हृदब्जे स्फुरत्वम्ब मूर्तिः ॥११॥
निगृह्याक्षवर्गं तपो वाणि कर्तुंन शक्नोमि यस्मादवश्याक्षवर्गः ।
ततो मय्यनाथे दया पारशून्या विधेया विधातृप्रिये शारदाम्ब ॥१२॥
कवित्वं पवित्वं द्विषच्छैलभेदेरवित्वं नतस्वान्तहृद्ध्वान्तभेदे ।
शिवत्वं च तत्त्वप्रबोधे ममाम्ब त्वदङ्घ्र्यब्जसेवापटुत्वं च देहि ॥१३॥
विलोक्यापि लोको न तृप्तिं प्रयाति प्रसन्नं मुखेन्दुं कलङ्कादिशून्यम् ।
यदीयं ध्रुवं प्रत्यहं तां कृपाब्धिं भजे शारदाम्बामजस्रं मदम्बाम् ॥१४॥
पुरा चन्द्रचूडो धृताचार्यरूपो गिरौ शृङ्गपूर्वे प्रतिष्ठाप्य चक्रे ।
समाराध्य मोदं ययौ यामपारं भजे शारदाम्बामजस्रं मदम्बाम् ॥१५॥
भवाम्भोधिपारं नयन्तीं स्वभक्तान्भवाम्भोजनेत्राजसंपूज्यमानाम् ।
भवद्भव्यभूताघविध्वंसदक्षांभजे शारदाम्बामजस्रं मदम्बाम् ॥१६॥
वराक त्वरा का तवेष्टप्रदाने कथं पुण्यहीनाय तुभ्यं ददानि ।
इति त्वं गिरां देवि मा ब्रूहि यस्मादघारण्यदावानलेति प्रसिद्धा ॥१७॥
इति  श्रीशारदाभुजङ्गप्रयातस्तुतिः सम्पूर्णा

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP