संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
जय पद्मविशालाक्षि जय त्वं...

विजयलक्ष्मीस्तवं - जय पद्मविशालाक्षि जय त्वं...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


जय पद्मविशालाक्षि जय त्वं श्रीपतिप्रिये ।
जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥१॥
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधॆ ॥२॥
पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥३॥
जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधॆ ।
दयावति नमस्तुभ्यं विश्वेश्वरि नमॊऽस्तु ते ॥४॥
नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि ।
रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभॆ ॥५॥
दारिद्‌र्यात् त्राहि मां लक्ष्मि कृपां कुरु ममॊपरि ।
नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि ॥६॥
ब्रह्मादयो नमन्ते त्वां जगदानन्ददायिनि ।
विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते ॥७॥
आर्तिहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ।
अब्जवासे नमस्तुभ्यं चापलायै नमॊ नमः ॥८॥
चञ्चलायै नमस्तुभ्यं ललितायै नमॊ नमः ।
नमः प्रद्युम्नजननि मातस्तुभ्यं नमॊ नमः ॥९॥
परिपालय भॊ मातः मां तुभ्यं शरणागतम्
शरण्ये त्वां प्रपन्नॊऽस्मि कमले कमलालये ।
त्राहि त्राहि महालक्ष्मि परित्राणपरायणॆ ॥१०॥
लक्ष्मि त्वद्गुणकीर्तनेन कमलाभूर्यात्यलं जिह्मतां
रुद्राद्या रविचन्द्रदेवपतयो वक्तुं न चैव क्षमाः ।
अस्माभिस्तवरूपलक्षणगुणान् वक्तुं कथं श्क्यते
मातर्मां परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवम् ॥११॥

N/A

References : N/A
Last Updated : February 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP