संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
ओङ्कारवेद्यः पुरुषः पुराण...

श्रीरामकृष्णस्तवराजः - ओङ्कारवेद्यः पुरुषः पुराण...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


ओङ्कारवेद्यः पुरुषः पुराणो
बुद्धेश्च साक्षी निखिलस्य जन्तोः ।
यो वेत्ति सर्वं न च यस्य वेत्ता
परात्मरूपो भुवि रामकृष्णः ॥१॥
न वेदगम्यो न च योगगम्यो
ध्यानैर्न जापैर्न तपोभिरुग्रैः ।
ज्ञेयः कदापीह ततोऽवतीर्णो
दयानिधे त्वं भुवि रामकृष्णः ॥२॥
मोक्षस्वरूपं तव धाम नित्यं
यदा तदाप्नोति विशुद्धचित्तः ।
तदोपदेष्टाखिलतत्त्ववेत्ता
त्वंविश्वधाता भुवि रामकृष्णः ॥३॥
भक्तेश्च शुद्धज्ञानस्य मार्गौ
प्रदर्शितौ द्वौ भवमुक्तिहेतू ।
तयोर्गतानां ध्रुवनायकोऽसि
त्वं मोक्षसेतुर्भुवि रामकृष्णः ॥४॥
गतिस्त्वमेका जगतां जडानां
पुरा विसृष्टेश्चिदखण्डरूपः ।
तद्वल्लये स्यादधुनासि तद्वत्
त्वमादिदेवो भुवि रामकृष्णः ॥५ ॥
वर्णाश्रमाचारविहीनशान्ताः
संन्यासिनो ज्ञानविधूतचित्ताः ।
ध्यायन्ति यं नित्यमभेददृष्ट्या
स एव हि त्वं भुवि रामकृष्णः ॥६॥
तेजोमयं दर्शयसि स्वरूपं
कोशान्तरस्थं परमार्थतत्त्वम् ।
संस्पर्शमात्रेण नृणां समाधिं
विधाय सद्यो भुवि रामकृष्णः ॥७॥
रागादिशून्यं तव सौम्यमूर्तिं
दृष्ट्वा पुनश्चात्र न जन्मभाजः ।
स्थाने यदादाय विशुद्धसत्त्वं
इहावतीर्णो भुवि रामकृष्णः ॥८॥
महाविचित्रं महदादिकार्यं
लब्ध्वाप्यधिष्ठानमनाद्यनन्तम् ।
करोति नित्या प्रकृतिस्तवाद्या
तद्ब्रह्म सच्चिद् भुवि रामकृष्णः ॥९॥
कृशानुवत्तापविदग्धचित्ताः
संसारिणः शान्तिनिकेतनं त्वां ।
सम्प्राप्य शान्ता हि भवन्ति तेषां
त्वं शन्तिदाता भुवि रामकृष्णः ॥१०॥
षडङ्गयोगो न यतः सुसाध्यो
ज्ञानाधिकारी सुलभो न यस्मात् ।
गरीयसी भक्तिरतः कलौ स्यात्
तज्ज्ञापकस्त्वं भुवि रामकृष्णः ॥११॥
नाकादिलोकं सुखदं च दिव्यं
सुरम्यमैश्वर्यमहं न याचे ।
हृदासने त्वं कृपया सदा वै
वसेति याचे भुवि रामकृष्णः ॥१२॥
यं ब्रह्मविष्णू गिरिशश्च देवा
ध्यायन्ति गायन्ति नमन्ति नित्यम् ।
तैः प्रार्थितस्तस्य परावतारो
द्विबाहुधारी भुवि रामकृष्णः ॥१३॥
वन्दे जगद्बीजमखण्डमेकं
वन्दे सुरैः सेवितपादपीठम् ।
वन्दे भवेशं भवरोगवैद्यं
तमेव वन्दे भुवि रामकृष्णम् ॥१४॥
रामकृष्णं चिदानन्दं यः स्तौति भक्तिमान् सदा
तस्य चित्तं भवेच्छुद्धं तत्त्वज्ञानं स्वयं ततः ॥१५॥

N/A

References : N/A
Last Updated : February 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP