संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
गोपालस्तुतिः ।

स्तुतिः - गोपालस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


अतसीकुसुमोपमेयकान्तिर्यमुनाकूलकदम्बमध्यवर्ती ॥

नवगोपवधूविनोदशाली वनमाली विनतोतु मङ्गलं वः ॥१॥

गायन्तीनां गोपसीमन्तिनीनां स्फांताकांक्षामक्षिरोलम्बमालाम् ॥

निश्चाञ्चल्यादात्मवक्त्रारविन्दे कुर्वन्नव्याद्देवकीनन्दनो वः ॥२॥

पुंजीभूतं प्रेम गोपाङ्गनानाम मूर्तीभुतं भागधेयं यदूनाम् ॥

एकीभूतं गुप्तवित्तं श्रुतीनां श्यामीभूतं ब्रह्म मे संनिधत्ताम् ॥३॥

त्वां पातु नीलनलिनीदलकान्तिकान्तेः कृष्णस्य पाणिसरसीरुहकोशबन्धः ॥

राधाकपोलमकरीलिखनेषु योऽयं कर्णावतंसकमलं विपुलीचकार ॥४॥

उत्फुल्लमानसरसीरुहचारुमध्यमियन्मधुव्रतभरद्युतिहारिणीभिः ॥

राधाविलोचनकटाक्षपरम्पराभिर्दृष्टो हरिस्तव सुखानि तनोतु कामम् ॥५॥

इति गोपालस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP