संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
गोपालस्तुतिः ।

स्तुतिः - गोपालस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


श्रीगणेशाय नमः ॥

ॐ नमो विश्वस्वरूपाय विश्वस्थित्यन्तहेतवे ॥

विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥१॥

नमो विज्ञानरूपाय परमानन्दरूपिणे ॥ कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः ॥२॥

नमः कमलनेत्राय नमः कमलमालिने ॥ नमः कमलनाभाय कमलापतये नमः ॥३॥

बर्हापीडाभिरामाय रामायाकुण्ठमेधसे ॥ रमामानसहंसाय गोविंदाय नमो नमः ॥४॥

कंसवंशविनाशाय केशिचाणूरघातिने ॥ कालिन्दीकूललीलाय लोलकुण्डलधारिणे ॥५॥

वृषभध्वजवन्द्याय पार्थसारथये नमः ॥ वेणुवादनशीलाय गोपालायाहिमर्दिने ॥६॥

बल्लवीवदनाम्भोजमालिने नृत्यशालिने ॥ नमः प्रणतपालाय श्रीकृष्णाय नमो नमः ॥७॥

नमः पापप्रणाशाय गोवर्धनधराय च ॥ पूतनाजीवितान्ताय तृणावर्तासुहारिणे ॥८॥

निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ॥ अद्वितीयाय महते श्रीकृष्णाय नमो नमः ॥९॥

प्रसीद परमानन्द प्रसीद परमेश्वर ॥ आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो ॥१०॥

श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ॥ संसारसागरे मग्नं मामुद्धर जगद्‌गुरो ॥११॥

केशव क्लेशहरण नारायण जनार्दन ॥ गोविन्द परमानन्द मां मामुद्धर माधव ॥१२॥

इत्याथर्वणे गोपालतपन्न्युनिषदन्तर्गतं गोपालस्तोत्रम् ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP