संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
श्रीविष्णुस्तुतिः ।

स्तुतिः - श्रीविष्णुस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


नमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे ।

विष्णवेऽपारसंसारपारोत्तरणहेतवे ॥१॥

आदिमघ्यान्तरहितं दशाहीनं पुरातनम् ।

अद्वितीयमहं वन्दे सद्व्स्त्रसदृशं हरिम् ॥२॥

लक्ष्मीकपोलसंक्रान्तपत्रपत्रलतोज्ज्वला ।

दोद्रु माः पान्तु वः शौरेर्घनच्छाया महाफलाः ॥३॥

जयति स भगवान् कृष्णः शेते यः शेषभोगशय्यायाम् ।

मध्ये पयःपयोधेरपर इवाम्भोनिधिः कृष्णः ॥४॥

अतिविपुलं कुचयुगलं रहसि करैरामृशन्मुहुर्लक्ष्म्याः ।

तदपह्रतं निजह्रदयं जयति हरिमृगयमान इव ॥५॥

इति विष्णुस्तुतिः समाप्ता ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP