संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
शिवताण्डवस्तुतिः ।

स्तुतिः - शिवताण्डवस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


देवा दिक्पत्यः प्रयात परतः खं मुञ्चताम्भोमुचः पातालं व्रज मेदिनि प्रविशत क्षोणीतलं भूधराः ॥

ब्रह्मन्नुन्नय दूरमातत्मभुवनं नाथस्य नो नृत्यतः शंभोः संकटमेतदित्यवतु वःप्रोत्सारणा नन्दिनः ॥१॥

दोर्दण्डद्वयलीलयाचलगिरिभ्राम्यत्तदुच्चैरवध्वानोद्भीतजगद्‌भ्रमत्पदबरालोलत्फणाग्रयोरगम् ॥

भृङ्गापिङ्गजटाटवीपरिसरोद्‌गङ्गोर्मिमालाचलच्चन्द्रं चारु महेश्वरस्य भवतां निःश्रेयसे मङ्गलम् ॥२॥

संध्याताण्डवडम्बरव्यसनिनो भर्गस्य चण्डभ्रमिव्यानृत्यद्‌भुजदण्डमण्डलभुवो झंझानिलाः पान्तु वः ॥

येषामुच्छलता जवेन झटिति व्यूहेषु भूमीभृतामुड्डीनेषु विडौजसा पुनरसौ दम्भोलिरालोकिता ॥३॥

शर्वाणीपाणितालैश्चलवलय-झणत्कारिभिः श्लाघ्यमानं स्थाने संभाव्यमानं पुलकिततवपुषा शंभुना प्रेक्षकण ॥

खेलत्पिच्छालिकेकाकलकलकलितं क्रौञ्चभिद्बर्हियूना हेरम्बाकाण्डबृंहातरलितमनसस्ताण्डवं त्वा धिनोतु ॥४॥

देवस्त्रैगुण्यभेदात्सृजति वितनुते संहरत्येष लोकानस्यैव व्यापिनीभिस्तनुभिरपि जगद्व्याप्तमष्टाभिरेव ॥

वन्द्यो नास्येति पश्यन्निव चरणगतः पातु पुष्पाञ्जलिर्वः शंभोर्नृत्यावतारे वलयमणिफणाफूत्कृतैर्विप्रकीर्णः ॥५॥

इति शिवताण्डवस्तुतिः समाप्ता ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP