संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
या माता दुहिता महाजलनिधेर...

श्रीशारदास्तुतिसप्तम् - या माता दुहिता महाजलनिधेर...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


या माता दुहिता महाजलनिधेर्लक्ष्मीति सङ्गीयते
या माता दुहिता महाहिमगिरेर्गौरीति चाख्यायते ।
या वाणी विमला विरिञ्चिमुखतो निर्गत्य राराजते
सा मां रक्षतु शारदा सुमतिदा श्रीरामचन्द्रात्मजा ॥१॥
या लीलासहचारिणी नरगुरोः श्रीरामकृष्णस्य या
विश्वेषां च दिवौकसां प्रणुवतामिष्टार्थसिद्धिप्रदा ।
यामाराध्य हि सर्वयोगिमुनयः प्राप्ता विमुक्तिं स्थिरां
तामम्बां समुपास्महे त्रिजगतामेकाश्रयां शारदाम् ॥२॥
भवाग्नौ सन्दग्धैर्दुरितनिहतैर्दुःखभरितैः
हरेर्हृत्पद्मं युद्ध्यहह मुकुलीभूतसुदलम् ।
ध्रुवं तत्पीडायास्त्रिदिवमधुगङ्गेव गलिता
दया या माताऽभूदवतु दयया मां जयतु सा ॥३॥
शाखापल्लवपत्रपुष्पभरितः कश्चिन्महाविद्रुमः
छायां यच्छति शीतलामतिहितां पौष्पं च वर्षं सुखम् ।
आत्मानं ननु वृश्चतोऽपि स यथा
माता तथा पीडनं बन्धूनां सततं
कुशिष्यचरितं सोड्ढ्वा वरान्यच्छति ॥४॥
सर्ववेदशास्त्रशिल्पसारबोधदायिनीं
शर्वधातृविष्णुरूपसर्वदेवविग्रहाम् ।
सर्वलोकसर्वजीवसर्वभूतधारिणीं
सर्वतापहारिणीं सदा नमामि शारदाम् ॥५॥
’परदोषानन्वेष्टुं यच्छीलं तव सूनो
तद्धित्वा परमेशे भक्तिं वै कुरु सततम्’ ।
इत्युक्त्वा मृतिकाले परमेशं प्राप्ता या
साऽपायात् पायान्मां मृतिभीतं सुखदासम् ॥६॥
माता मे परमा शक्तिः शारदेति प्रथां गता ।
स्थिते चैवं जनेर्मृत्योस्सङ्कष्टान्मे भयं कुतः ॥७॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP