संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
शिवजटाजूटस्थितशशिलेखास्तुतिः ।

स्तुतिः - शिवजटाजूटस्थितशशिलेखास्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


पूर्णनखेन्दुद्विगुणितमञ्जीरा प्रेमश्रृङ्खला जयति ॥

हरशशिलेखा गौरीचरणाङ्गुलिमध्यगुल्फेषु ॥१॥

जयति परमुषितलक्ष्मा भयादनुसर्पतेव हरिणेन ॥

इह करजांकुरकुटिला विमला हरमौलिविधुलेखा ॥२॥

श्रीकण्ठस्य कपर्दबन्धनपरिश्रान्तोरगग्रामणीसंदष्टां मुकुटावतंसकलिका वन्दे कलामैन्दवीम ॥

या बिम्बप्रतिपूरणाय परतो निष्पीड्य संदंशिकायंत्रेणेव ललाटलोचनशिखाज्वालाभिरावर्त्यते ॥३॥

इति शिवजटाजूटस्थितशशिलेखास्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP