संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
श्रीशम्भुस्तुतिः ।

स्तुतिः - श्रीशम्भुस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


ॐ नमः परमार्थेकरूपाय परमात्मने ॥

स्वेच्छाऽवबासितासत्यभेदभिन्नाय शंभवे ॥१॥

समस्तलक्षणायोग एव यस्योपलक्षणम्‍ ॥

तस्मै नमोस्तु देवाय कस्मैचिदपि शंभवे ॥२॥

संसारैकनिमित्ताय संसारैकविरोधिने ॥

नम संसाररूपाय निःसंसाराय शंभवे ॥३॥

सदसत्त्वे भावानां युक्ता या द्वितयी स्थितिः ॥

तामुल्लंघ्य तृतीयस्मै नमश्चित्राय शंभवे ॥४॥

आसन्नाय सुदूराय गुप्ताय प्रकटात्मने ॥

सुलभायातिदुर्गाय नमश्चित्राय शंभवे ॥५॥

इति श्रीशंभुस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP