संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
कुक्षिस्फुरन्नागभीत्या मू...

श्रीगणाधिपतिस्तुतिः - कुक्षिस्फुरन्नागभीत्या मू...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


कुक्षिस्फुरन्नागभीत्या मूषिकः प्रपलायते ।
इति मत्वा मयूरं किमारूढोऽसि गणाधिप ॥१॥
मत्कुक्षिसुस्थमखिलं जगदिति सर्वान्प्रबोधयितुम् ।
बृहदुदरतां कृपाब्धे धत्से किं करिवरास्य त्वम् ॥२॥
त्वद्दर्शनकृतहासं चन्द्रमसं हन्तुमुद्युक्तम्।
त्वामनुनेतुं ताराः कुसुमव्याजेन सेवन्ते ॥३॥
यच्चातुर्येणैव हि लोकानुद्धर्तुमम्बिकानाथः।
गोकर्णे स्थितिमकरोल्लोकहितं तं प्रणौमि विघ्नेशम् ॥४॥
 ॥इति श्रीगणाधिपतिस्तुतिः संपूर्णा ॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP