संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
परब्रह्मस्तुतिः ।

स्तुतिः - परब्रह्मस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


नित्यं निरावृति निजानुभवैकमानमानन्दधाम जगदंकुरबीजमेकम् ॥

दिग्देशकालकलनादिहतस्तमर्दासहं दिशतु शर्म महन्महो वः ॥१॥

लोकत्रयस्थितिलयोदयकेलिकारः कार्येण यो हरिहरद्रुहिणत्वमेति ॥

देवः स विश्वजनवाङ्‌मनसातिवृत्तशक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥२॥

सर्वः किलायमवशः पुरुषाणुकर्मकायादिकारणगणो यदनुग्रहेण ॥

विश्वप्रपञ्चरचनाचतुरत्वमेति स त्रायतां त्रिभुवनैकमहेश्वरो वः ॥३॥

मध्याह्नार्कमरीचिकास्विव पयःपूरो यदज्ञानतः खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मूलति ॥

यत्तत्वं विदुषो निमीलति पुनः सम्भोगिभोगोपमं सान्द्रानन्दमुपास्महे तदमलं स्वात्मावबोधं महः ॥४॥

विष्णूर्वा त्रिपुरान्तको भवतु वा ब्रह्मा सुरेन्द्रोऽथवा भानुर्वा शशलक्षणोऽथ भगवान्बुद्धोऽथ सिद्धोऽथवा ॥

रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो यः सर्वैः सह संस्कृतो गुणगणैस्तस्मै नमः सर्वदा ॥५॥

इति श्री पं० युगलकिशोरद्विवेदिसंकलिता परब्रह्मस्तुतिः समाप्ता ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP