संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
श्रीवराहस्तुतिः ।

स्तुतिः - श्रीवराहस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


न पंकैरालेपं कलयति धरित्री व्ययभयान्न मुस्तामादत्तेऽप्युरगनगरभ्रंशभयतः ॥

न धत्ते ब्रह्माण्डस्फुटनभयतो घर्घररवं महाक्रोडः पायादिति च संकोचितमुखः ॥१॥

न मृद्‌नीयान्मृद्बीक थमिव मही पोत्रनिकषैर्मुखा-ग्निज्वालाभिः कनकगिरिरीयान्न विलयम् ॥

न शुष्येयुः श्वासैः सलिलर्निधयः सप्त च कथं वराहो वः पायादिति विपुलचिन्तापरिकरः ॥२॥

पातु श्रीस्तनपत्रभङ्गिमकरीमुद्राङ्कितोरःस्थलो देवो वः स जगत्पतिर्मधुवधूवकत्राब्जचन्द्रोदयः ॥

क्रीडाक्रीडतनोर्नवेन्दुविशदे दंष्ट्रांकुरे यस्य भूर्भातिस्म प्रलयाब्धिपल्वलतलोख्तातैकमुस्ताकृतिः ॥३॥

अष्टौ यस्य दिशो दलानि विपुलः कोशः सुवर्णाचलः कान्तं केसरजालमर्ककिरणा भृङ्गा पयोदावली ॥

नालं शेषमहोरगः प्रविततं वारांनिधेर्लीलया तद्वः पातु समुद्धरन्कुवलयं क्रीडाकृतिः केशवः ॥४॥

भूयादेष सतां हिताय भगवान्कोलावतारो हरिः सिन्धोः क्लेशमपास्य यस्य दशनप्रान्ते नटन्त्या भुवः ॥

तारा हारति वारिदस्तिलकति स्वर्वाहिनी माल्यति क्रीडा दर्पणति क्षपापतिरहर्देवश्च ताटङ्कति ॥५॥

इति वराहस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP