संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
महादेव उवाच – शृणु देवि प...

श्रीकृष्णस्तवराजः - महादेव उवाच – शृणु देवि प...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


महादेव उवाच –
शृणु देवि प्रवक्ष्यामि स्तोत्रं परमदुर्लभं
यद्ज्ञात्वा न पुनर्गच्छेन्नरो निरययातनाम् ॥१॥
नारदाय च यत्प्रोक्तं ब्रह्मपुत्रेण धीमता
सनत्कुमारेण पुरा योगीन्द्रगुरुवर्त्मना ॥२॥

स्तोत्रम्

प्रसीद भगवन्मह्यं अज्ञानात्कुण्ठितात्मने ।
तवांघ्रिपङ्कजरजोरागिणीं भक्तिमुत्तमाम् ॥३॥
अज प्रसीद भगवन्नमितद्युतिपञ्जर! ।
अप्रमेय प्रसीदास्मद् दुःखहन् पुरुषोत्तम! ॥४॥
स्वसंवेद्य प्रसीदास्मदानन्दात्मन्ननामय ।
अचिन्त्यसारविश्वात्मन् प्रसीद परमेश्वर! ॥५॥
प्रसीद तुङ्गतुङ्गानां प्रसीद शुभशोभन! ।
प्रसीद गुणगंभीर! गंभीराणां महाद्युते ! ॥६॥
प्रसीदाव्यक्तविस्तीर्ण विस्तीर्ण नामगोचर! ।
प्रसीदार्द्रार्द्रजातीनां प्रसीदान्तान्तदायिनाम् ॥७॥
गुरोर्गरीयः सर्वेश! प्रसीदानन्ददेहिनाम् ।
जय माधव मायात्मन्! जय शाश्वतशंखभृत् ॥८॥
जय शंखधर श्रीमन् जय नन्दकनन्दन!
जय चक्रगदापाणे जय देव जनार्दन! ॥९॥
जयरत्नवराबद्धकिरीटाक्रान्तमस्तक! ।
जय पक्षिपतिच्छायानिरुद्धार्ककरारुण! ॥१०॥
नमस्ते नरकाराते नमस्ते मधुसूदन! ।
नमस्ते ललितापाङ्ग! नमस्ते नरकान्तक! ॥११॥
नमः पापहरेशान! नमः सर्वभयापह! ।
नमः सम्भूतसर्वात्मन् नमः संभृतकौस्तुभ! ॥१२॥
नमस्ते नयनातीत नमस्ते भयहारक!
नमो विभिन्नवेषाय नमः श्रुतिपथातिग! ॥१३॥
नमस्त्रिमूर्तिभेदेन सर्गस्थित्यन्तहेतवे ।
विष्णवे त्रिदशाराति जिष्णवे परमात्मने ॥१४॥
चक्रभिन्नारिचक्राय चक्रिणे चक्रवल्लभ!
विश्वाय विश्ववन्द्याय विश्वभूतानुवर्तिने ॥१५॥
नमोऽस्तु योगिध्येयात्मन् नमोस्त्वध्यात्मरूपिणे ।
भक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने ॥१६॥
पूजनं हवनं चेज्या ध्यानं पश्चान्नमस्क्रिया ।
देवेश कर्म सर्वं मे भवेदाराधनं तव ॥१७॥
इति हवनजपार्चाभेदतो विष्णुपूजा
नियतहृदयकर्मा यस्तु मन्त्री चिराय ।
स खलु सकलकामान् प्राप्य कृष्णान्तरात्मा
जननमृतिविमुक्तोऽत्युत्तमां भक्तिमेति ॥१८॥
गोगोपगोपिकावीतं गोपालं गोष्ठगोप्रदम् ।
गोपैरीड्यं गोसहस्रैर्नौमि गोकुलनायकम् ॥१९॥
प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम्
धर्मार्थकाममोक्षाणामाप्तयेपुरुषोत्तमम् ॥२०॥
=============================
अष्टविंशतिविष्णुनामस्तोत्रम्
मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् ।
गोविन्दं पुण्डरीकाक्षं माधवं दधुसूदनम् ॥१॥
पद्मनाभं सहस्राक्षं वनमालं हलायुधम्
गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥२॥
विश्वरूपं वासुदेवं रामं नारायणं हरिम् ।
दामोदरं श्रीधरं च वेदांगं गरुडध्वजम् ॥३॥
अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ॥४॥
गवां कोटि प्रदानस्य अश्वमेधशतस्य च
कन्यादानसहस्राणां फलं प्राप्नोति मानवः ॥५॥
अमायां वा पौर्णमास्यां एकादश्यां तथैव च
संध्याकाले स्मरं नित्यं प्रातःकाले तथैव च
मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥६॥

N/A

References : N/A
Last Updated : February 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP