संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
उत्थिष्ठ कृष्ण गुरुवायुपु...

श्री गुरुवायुपुरेशसुप्रभातस्तवः - उत्थिष्ठ कृष्ण गुरुवायुपु...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


उत्थिष्ठ कृष्ण गुरुवायुपुरेश
शौरे उत्थिष्ठ देव वसुदेवसुपुण्यमूर्ते ।
उत्थिष्ठ माधव जनार्दन राधिकेश
त्रैलोक्यमेतदखिलं कुरु मंगलाढ्यम् ॥१॥
श्रीजामदग्न्यभुवि सर्वजगद्धितार्थे
जीवेन मारुतयुतेन कृतप्रतिष्ठम् ।
गुर्वादिवायुपुरनाथमनाथनाथं
वाचा नमामि मनसां वचसामगम्यम् ॥२॥
विश्वप्रकाश गुरुवायुकृतप्रतिष्ठ
क्षेत्रज्ञरूप परमेश्वर विश्वबन्धो ।
आनन्दरूप जगतां स्थितिसृष्टि हेतो
स्वात्मानमेव भगवन्तमभिष्टवीमि ॥३॥
मायागृहीतविधिविष्णुमहेशरूप
सुत्रात्म वायुगुरुगेहग विश्वरूप ।
विश्वोद्भवप्रलयकेलिषुलोल भुमन्
ब्रह्मात्मरूप बहुरूप नमो नमस्ते ॥४॥
मायामहाजवनिकापिहितात्म दृष्टिः
विश्वोद्भव प्रलयकेलिषु जागरूक ।
नित्यप्रबुद्धमपि बोधयितुं प्रवृत्तः
सूर्यं तमोवृतमवैति तमोन्धदृष्टिः ॥५॥
निद्रा न तेऽस्ति जितमाय सदाऽप्रमेय
मायाप्रपञ्चनवनाटकसूत्रधारिन् ।
लोकानुसारविधिया ननु बोध्यसे त्वं
वातालयेश्वर विभो तव सुप्रभातम् ॥६॥
श्रीव्यास नारद सुनन्द सनत्कुमार-
द्र्वास गर्ग कपिलाद्यखिला मुनीन्द्राः ।
प्राप्ता हरे तव पदांबुज दर्शनार्थं
वातालयेश्वर विभो तव सुप्रभातम् ॥७॥
प्रत्यूषपूजनरताः किल पूजकास्ते
पुष्पोपहार तुलसी दधि दुग्धहस्ताः ।
संबोधयन्ति भगवन् श्रुतिसूक्तपाठैः
वातालयेश्वर विभो तव सुप्रभातम् ॥८॥
भक्ता जनाः सुकदलीफलशर्करादि
हैयंगवीन पृथुकान्वित लाजपूपान्
तुभ्यं निवेदयितुमद्य समागतास्ते
वातालयेश्वर विभो तव सुप्रभातम् ॥९॥
वातादिरोग परिपीडित सर्वगात्राः
दूरात् समेत्य सततं त्वयि भक्तियुक्ताः ।
कृष्णाच्युताघहरणांबुजनाभ विष्णो
नारायणाम्बुजभवादि निषेविताङ्घ्रे
मां पाहि वातपुरनाथ समीरयन्ति
वातालयेश्वर विभो तव सुप्रभातम् ॥१०॥
दूरात् समेत्य मनुजास्तव चक्रतीर्थे
स्नात्वा विशुद्धहृदयाः फलपुष्पहस्ताः ।
त्वत्पुण्यनामगणजापरता भजन्ते
वातालयेश्वर विभो तव सुप्रभातम् ॥११॥
त्वां देवकी च वसुदेवसुतश्च नन्दः
सुप्तप्रबुद्धमिह दुग्धकरा यशोदा ।
त्वत्प्रेमभारभरिताः प्रतिपालयन्ति
वातालयेश्वर विभो तव सुप्रभातम् ॥१२॥
मायात्तदेह मधुसूदन विश्वमूर्ते
कायाधवार्चितपदांबुज पुण्यकीर्ते ।
राधाधरस्थमधुलोलुप रम्यमूर्ते
वातालयेश्वर विभो तव सुप्रभातम् ॥१३॥
मीनाकृते श्रुतिसमुद्धरणाय पूर्वं
कूर्माकृते गिरिसमुद्धरणाय पश्चात् ।
कोलाकृते क्षितिसमुद्धरणाय भूमन्
गोपाल सुन्दर विभो तव सुप्रभातम् ॥१४॥
श्रीनारसिंह दितिजक्षयहेतुभूत
प्रह्लादरक्षक विभो वटुवामनाख्य ।
श्रीराम भार्गव हलायुध कृष्ण कल्किन्
वातालयेश्वर विभो तव सुप्रभातम् ॥१५॥
श्रीकृष्ण वृष्णिवर यादव राधिकेश
गोवर्धनोद्धरण कंसविनाश शौरे
गोपाल वेणुधर पाण्डुसुतैकबन्धो
श्रीमारुतालयविभो तव सुप्रभातम् ॥१६॥
कृष्णेति वर्णयुगमत्र सुकीर्तनेन
भक्तास्तरन्ति भवसिन्धुमयत्नतो हि ।
सत्येवमेनमतिदीनमुपेक्षसे किं
कृष्णाखिलेश्वर विभो तव सुप्रभातम् ॥१७॥
नित्यं च भागवतवाचनबद्धदीक्षाः
भक्ताः कथाश्रवणकौतुकिनश्च शौरे ।
त्वत्सन्निधावनुमतिं किल तेऽर्थयन्ते
वातालयेश्वर सुजागरणं तवास्तु ॥१८॥
भक्तान् विलोकय दृशा करुणार्द्रया त्वं
आश्वेव ताननुगृहाण कृतार्थयेश ।
त्वत्पादयोर्वितर भक्तिमचञ्चलां मे
नित्यं गृणामि वचसा तव मङ्गलानि ॥१९॥
सर्वोपनिषदीड्याय निर्गुणाय गुणात्मने ।
शंकराभिन्नरूपाय सच्चिद्रूपाय मङ्गलम् ॥२०॥
सत्यभामासमेताय सत्यानन्दस्वरूपिणे
रुक्मिणीप्राणनाथाय लोकपूज्याय मङ्गलम् ॥२१॥
राधाधरमधुप्रीतमानसाय महात्मने
गोपगोपीसमेताय गोपालायास्तु मङ्गलम् ॥२२॥
मङ्गलम् वेदवेद्याय वासुदेवाय मङ्गलम् ।
मङ्गलम् पद्मनाभाय पुण्यश्लोकाय मङ्गलम् ॥२३॥
मङ्गलम् परमानन्द ब्रह्मरूपाय मङ्गलम् ।
गुरुवायुपुरेशाय श्रीकृष्णायास्तु मङ्गलम् ॥२४॥

N/A

References : N/A
Last Updated : February 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP