संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
श्रीकृष्णवंशीस्तुतिः ।

स्तुतिः - श्रीकृष्णवंशीस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकानां रवो झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः ॥

तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कणक्वाणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः ॥१॥

इति श्रीकृष्णवंशीस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP