संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
नमामि भक्तवत्सलं कृपालुशी...

श्रीरामचन्द्रस्तुतिः - नमामि भक्तवत्सलं कृपालुशी...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


नमामि भक्तवत्सलं कृपालुशीलकोमलं भजामि ते पदाम्बुजं अकामिनां स्वधामदम् ।
निकामश्यामसुन्दरं भवाम्बुनाथमन्दरं प्रफुल्लकञ्जलोचनं मदादिदोषमोचनम् ॥१॥
प्रलम्बबाहुविक्रमं प्रभोऽप्रमेयवैभवं निषङ्गचापसायकं धरं त्रिलोकनायकम्  ।
दिनेशवंशमण्डनं महेशचापखण्डनं मुनीन्द्रसन्तरञ्जनं सुरारिबृन्दभञ्जनम् ॥२॥
मनोजवैरिवन्दितं अजादिदेवसेवितं विशुद्धबोधविग्रहं समस्तदूषणापहम् ।
नमामि इन्दिरापतिं सुखाकरं सतां गतिं भजे सशक्तिसानुजं शचीपतिप्रियानुजम् ॥३॥
त्वदङ्घ्रिमूल ये नरा भजन्ति हीनमत्सराः पतन्ति नो भवार्णवे वितर्कवीचिसङ्कुले ।
विविक्तवासिनः सदा भजन्ति मुक्तये मुदा निरस्य इन्द्रियादिकं प्रयान्ति ते गतिं स्वकाम् ॥४॥
त्वमेकमद्भुतं प्रभुं निरीहमीश्वरं विभुं जगत्गुरुं च शाश्वतं तुरीयमेव केवलम् ।
भजामि भाववल्लभं कुयोगिनां सुदुर्लभं स्वभक्तकल्पपादपं समस्तसेव्यमन्वहम् ॥५॥
अनूपरूपभूपतिं नतोऽहमुर्विजापतिं प्रसीद मे नमामि ते पदाब्जभक्ति देहि मे ।

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP