संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
मयि कुरु मङ्गलमंबुजवासिनि...

श्री महालक्ष्मीस्तवम् - मयि कुरु मङ्गलमंबुजवासिनि...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


मयि कुरु मङ्गलमंबुजवासिनि मंगलदायिनि मञ्जुगते
मतिमलहारिणि मञ्जुलभाषिणि मन्मथतातविनोदरते ।
मुनिजनपालिनि मौक्तिकमालिनि सद्गुणवर्षिणि साधुनुते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥१॥

कलिमलहारिणि कामितदायिनि कान्तिविधायिनि कान्तहिते
कमलदलोपमकम्रपदद्वय शिञ्जितनूपुरनादयुते ।
कमलसुमालिनि काञ्चनहारिणी लोकसुखैषिणि कामिनुते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥२॥

कुवलयमेचकनेत्रकृपापरिपालित संश्रित भक्तकुले
गुरुवर शंकर सन्नुतितुष्टिसुवृष्टसुहेममयामलके ।
रविकुलवारिधि चन्द्रसमादरमन्त्रगृहीतसुपाणितले
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥३॥

कुलललनाकुल लालितलोलविलोचनपूर्णकृपाकमले
चलदलकावलि वारिदमध्यगचन्द्रसुनिर्मल फालतले ।
मणिमयभासुरकर्णविभूषण कान्तिपरिष्कृतगण्डतले
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥४॥

सुरगण दानवमण्डललोडित सागरसंभवदिव्यतनो
सकलसुरासुरदेवमुनीनतिहाय च दोषदृशा हि रमे ।
गुणगणवारिधिनाथमहोरसि दत्तसुमावलि जातमुदे
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥५॥

कनकघटोपमकुंकुमशोभितहारसुरञ्जित दिव्यकुचे
कमलजपूजितकुंकुमपङ्किल कान्तपदद्वय तामरसे ।
करधृतकञ्जसुमे कटिवीतदुकूलमनोहरकान्तिवृते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥६॥

सुरपतिपूजनदत्तमनोहरचन्दनकुङ्कुमसंवलिते
सुरयुवतीकृतवादननर्तन वीजनवन्दन संमुदिते ।
निजरमणारुणपादसरोरुहमर्द्दनकल्पन तोषयुते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥७॥

दिनमणिसन्निभदीपसुदीपितरत्नसमावृतदिव्यगृहे
सुतधनधान्यमुखाभिध लक्ष्म्य़भिसंवृतकान्त गृहीतकरे ।
निजवनपूजन दिव्यसमर्चन वन्दन कल्पित भर्तृमुदे
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥८॥

अनवधिमङ्गलमार्तिविनाशनमच्युतसेवनमम्ब रमे
निखिल कलामति मास्तिकसंगममिन्द्रियपाटवमर्पय मे ।
अमितमहोदयमिष्टसमागममष्टसुसंपदमाशु मम
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥९॥

करतलशुक्लसुमावलिनिर्मितहारगजीवृतपार्श्वतले
कमलनिवासिनि शोकविनाशिनि दैव सुवासिनि लक्ष्म्यभिधे
निजरमणारुणचन्दनचर्चितचंपकहारसुचारुगले
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥१०॥

अनघमनन्तपदान्वितरामसुदीक्षित सत्कृतपद्यमिदं
पठति शृणोति च भक्तियुतो यदि भाग्यसमृद्धिमथो लभते
द्विजवरदेशिकसन्नुतितुष्टरमे परिपालयलोकमिमं
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥११॥

N/A

References : N/A
Last Updated : February 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP