संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
श्रीरामकृष्णस्तुतिः ।

स्तुतिः - श्रीरामकृष्णस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


त्रातः काकोदरो येन दोग्ध्रापि करुणात्मना ।

पूतनामरणख्यातः स मेऽस्तु शरणं प्रभूः ॥१॥

मदिंतरावणकंसौ सरयूयमुनाविहारिणौ देवौ ॥

अर्पितविप्रकुमारौ हरिपतिहरिकेतनप्रियौ वन्दे ॥२॥

यः पूतनामारणलब्धकीर्तिः काकोदरो येन विनातदर्पः ॥

यशोदयाऽलंकृतमूतिरव्यात्पतिर्यदूनामथवा रघुणाम् ॥३॥

इति श्रीरामकृष्णस्तुतिः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP