संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
नमःशिवायै गंगायै शिवदायै ...

गंगास्तुति - नमःशिवायै गंगायै शिवदायै ...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


नमःशिवायै गंगायै शिवदायै नमोनमः ।
नमस्ते रुद्ररूपिण्यै शांकर्यै ते नमोनमः ॥१॥
नमस्ते विश्वरूपिण्यै ब्रह्ममूर्त्यै नमोनमः ।
सर्ववेदस्वरूपिण्यै नमो भेषजमूर्तये ॥२॥
सर्वस्य सर्वव्याधीनां भिषक्श्रेष्ठ्यै नमोस्तु ते ।
स्थाणुजंगमसंभूत विषहन्त्र्यै नमोनमः ॥३॥
भोगोपभोगदायिन्यै भोगवत्यै नमो नमः ।
मन्दाकिन्यै नमस्तेस्तु स्वर्गदायै नमोनमः ॥४॥
नमस्त्रैलोक्यभूषायै जगद्धात्र्यै नमो नमः
नमस्त्रिशुक्लसंस्थायै तेजोवत्यै नमोनमः ॥५॥
नन्दायै लिंगधारिण्यै नारायण्यै नमोनमः
नमस्ते विश्वमुख्यायै रेवत्यै ते नमोनमः ॥६॥
बृहत्यै ते नमस्तेऽस्तु लोकधात्र्यै नमोनमः ।
नमस्ते विश्वमित्रायै नन्दिन्यै ते नमोनमः ॥७॥
पृथ्व्यै शिवामृतायै च सुवृषायै नमोनमः ।
शान्तायै च वरिष्ठायै वरदायै नमो नमः ॥८॥
उस्रायै सुखदोग्ध्र्यै च सञ्जीवन्यै नमोनमः ।
ब्रह्मिष्ठायै ब्रह्मदायै दुरितघ्न्यै नमोनमः ॥९॥
प्रणतार्तिप्रभञ्जिन्यै जगन्मात्रे नमोस्तु ते ।
सर्वापत्प्रतिपक्षायै मंगलायै नमो नमः ॥१०॥
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोस्तु ते ॥११॥
निर्लेपायै दुःखहन्त्र्यै दक्षायै ते नमोनमः ।
परात्परतरे तुभ्यं नमस्ते मोक्षदे सदा ॥१२॥
गंगे ममाग्रतो भूया गंगे मे देवि पृष्ठतः
गंगे मे पार्श्वयोरेहि त्वयि गंगेऽस्तु मे स्थितिः ॥१३॥
आदौ त्वमन्ते मध्ये च सर्वं त्वं गां गते शिवे
त्वमेव मूलप्रकृतिस्त्वं हि नारायणः परः ॥१४॥
गंगे त्वं परमात्मा च शिवस्तुभ्यं नमः शिवे
य इदं पठति स्तोत्रं भक्त्या नित्यं नरोपि यः ।
शृणुयाच्छ्रद्धया युक्तः कायवाक्चित्तसंभवैः
दशधा संस्थितैर्दोषैः सर्वैरेव प्रमुच्यते ॥१५॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP