संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
षडाननस्तुतिः ।

स्तुतिः - षडाननस्तुतिः ।

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


शैलराजतनयास्तनयुग्मव्यापृतास्ययुग्लस्य गुहस्य ॥

शेषवक्त्रकमलानि मलं वो दुग्धपानविधुराणि हरंतु ॥१॥

विकसदमरनारीनेत्रनीलाब्जखण्डान्यधिवसति सदा यः संयमाधःकृतानि ॥

न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥२॥

अर्चिष्यंति विदार्य वक्त्रकुहाराण्यासृक्कितो वासुकेरङ्गुल्या विषकर्बुरान्गणयतः संस्पृश्य दंतांकुरान् ॥

एकं त्रीणि च सप्त पंच षडति प्रध्वस्तसंख्याक्रमावाचः क्रौंचरिपोः शिशुत्वविकलाः श्रेयांसि पुष्णंतु वः ॥३॥


इति षडाननस्तुतिः समाप्ताः ।

N/A

References : N/A
Last Updated : February 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP