संस्कृत सूची|संस्कृत साहित्य|स्तुतिः स्तवः|
स्फुटं स्फटिकसप्रभं स्फुट...

शिवस्तुति - स्फुटं स्फटिकसप्रभं स्फुट...

देवी देवतांची स्तुति केल्यास, ते प्रसन्न होऊन इच्छित फल प्राप्त होते.


स्फुटं स्फटिकसप्रभं स्फुटितहारकश्रीजटं
शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् ।
तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिमत्
कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥१॥

त्रिलोचन! विलोचने वसति ते ललामायिते
स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् ।
स्वभक्तिलतया वशीकृतवती सतीयं सती
स्वभक्तवशगो भवानपि वशी प्रसीद प्रभो ॥२॥

महेशमहितोऽसि तत्पुरुष पूरुषाग्र्यो भवा-
नघोररिपुघोर ते नवम वामदेवाञ्जलिः  ।
नमः सपदि जायते त्वमिति पञ्चरूपोचित-
प्रपञ्चचयपञ्चवृन्मम मनस्तमस्ताडय ॥३॥

रसाघनरसाऽनलाऽनिलवियद्विवस्वद्विधु-
प्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् ।
प्रशान्तमुदभीषणं भुवनमोहनं चेत्यहो
वपूंषि गुणपूंषि तेऽहरहरात्मनोहं भिदे ॥४॥

विमुक्तिपरमाध्वनां तव षडद्धनामास्पदं
पदं निगमवेदिता जगति वामदेवादयः ।
कथंचिदुपशिक्षिता भगवतैव संविद्रते
वयन्तु विरलान्तराः कथमुमेश तन्मन्महे ॥५॥

कठोरितकुठारया ललितशूलया वाहया
रणड्डमरुणा स्फुरद्धरिणया सखट्वांगया ।
चलाभिरचलाभिरप्यगणिताभिरुन्नृत्यत-
श्चतुर्दश जगन्ति ते जयजयेत्ययन् विस्मयम् ॥६॥

पुरा त्रिपुरान्धनं विविधदैत्यविध्वंसनं
पराक्रमपरंपरा अपि परा न ते विस्मयः ।
अमर्षि बलहर्षितक्षुभितवृत्तनेत्रोज्ज्वल-
ज्ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥७॥

सहस्रनयनो गुहः सह सहस्ररश्मिर्विधुः
बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः ।
भवत्पदपरायणाः श्रियमिमां ययुः प्रार्थितां
भवान् सुरतरुर्भृशं शिव शिवां शिवावल्लभ! ॥८॥

तवप्रियतमादतिप्रियतमं सदैवान्तरं
पयस्युपहितं घृतं स्वयमिव श्रियो वल्लभम् ।
विबुध्य लघुबुद्धयः स्वपरपक्षलक्ष्यायितं
पठन्ति हि लुठन्ति ते शठहृदः शुचाशुण्ठिताः ॥९॥

निवासनिलयश्चिता तव शिरस्ततिर्मालिका
कपालमपि ते करे त्वमशिवोस्यहोऽसद्धियाम् ।
तथापि भवतापदं शिवशिवेत्यदो जल्पता-
मकिञ्चन न किञ्चन वृजिनमस्ति भस्मीभवेत् ॥१०॥

त्वमेव किल कामधुक्सकलकाममापूरयन्
सदा त्रिनयनो भवान् वहति चात्रिनेत्रोद्भवम् ।
विषं विषधरान्दधन् पिबसि तेन चानन्दवान्
विरुद्धचरितोचिता जगदीश ते भिक्षुता ॥११॥

नमश्शिवशिवाशिवाशिवशिवार्थकर्तः शिवां
नमो हरहराहराहरहरान्तरीं मे दृशं ।
नमो भव! भवाभवप्रभव भूतये भवान्
नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥१२॥

सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ
शिवस्य करुणाङ्कुरान् प्रतिकृतान् सदा सोचिता ।
इति प्रथितमानसो व्यधित नाम नारायणः
शिवस्तुतिमिमां शिवां लिकुचिसूरिसूनुः सुधीः ॥१३॥

N/A

References : N/A
Last Updated : February 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP