संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
पंचत्रिंशोऽध्यायः

कूर्मपुराणः - पंचत्रिंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


तीर्थमाहात्म्य प्रकरणमें विविध तीर्थोंका माहात्म्य, कालज्त्रर तीर्थकी महिमाके वर्णनके प्रसंगकें शिवभक्त राजा श्वेतकी कथा

सूत उवाच

अन्यत पवित्र विपुलं तीर्थ त्रैलोक्यविश्रुतम ।

रुद्रकोटिरिति ख्यातं रुद्रस्यं परमेष्ठिनः ॥१॥

पुरा पुण्यतमे काले देवदर्शनतत्पराः ।

कोटिब्रह्मार्षयो दान्तास्तं देशमगमन परम ॥२॥

अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम ।

अन्योऽन्यं भक्तियुक्तांना व्याघातो पिनाकिनम ॥३॥

तेषां भक्तिं तअदा दृष्टा गिरिशो योगिनां गुरुः ।

कोटिरुपोऽभवद रुद्रो रुद्रकोटिस्ततः स्मृतः ॥४॥

ते स्म सर्वे महादेवं हरं गिरिगुहाशयम ।

पश्यन्तः पार्वतीनाथं हृष्टपुष्टाधियोऽभवन ॥५॥

अनाद्यन्तं महादेवं पुर्वमेवाहमीश्वरम ।

दृष्टावानिति भक्त्या ते रुद्रन्यस्तधियोऽभवन ॥६॥

अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम ।

ज्योतिस्तत्रैव ते सर्वेऽभिलषन्तः परं पदम ॥७॥

एतत सदेशाध्युषितं तीर्थं पुण्यतमं शुभम ।

दृष्टा रुद्रं समभ्यर्च्यं रुद्रसामीप्यमाप्नुयात ॥८॥

अन्यच्च तीर्थप्रवरं नाम्रा मधुवनं स्मृतम ।

तत्र गत्वा नियमवानिन्द्रस्यार्धासनं लभेत ॥९॥

अथान्यात पुष्पनगरी देशः पुण्यतमः शुभः ।

तत्र गत्वा पितृन पुज्य कुलानां तारयेच्छतम ॥१०॥

कालत्र्जरं महातीर्थं लोके रुद्रो महेश्वरः ।

कालं जरितवान देवो यत्र भक्तप्रियो हरः ॥११॥

श्‍वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा ।

तदाशीस्तस्तन्नमस्कारः पुजयामास शूलिनम ॥१२॥

संस्थाप्य विधिना लिंग भक्तियोगपुरः सरः ।

जजाप रुद्रमनिशं तत्र संन्यस्तमानसः ॥१३॥

स तं कालोऽथ दीप्तात्मा शुलमादाय भीषणम ।

नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति ॥१४॥

वीक्ष्य राजा भयाविष्टः शुलहस्तं समागतम ।

कालं कालकरं घोरं भीषणं चण्डदीधितिम ॥१५॥

उभाभ्यामथ हस्ताभ्यां स्पृष्टासौ लिंगमैश्वरम ।

ननाम शिरसा रुद्रं जजाप शतरुद्रियम ॥१६॥

जपन्तमाह राजानं अनमन्तमसकृद भवम ।

एह्रोहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव ॥१७॥

तमुवाच भयाविष्टो राजा रुद्रपरायणः ।

एकमीशार्चनरतं विहायान्यं निषुदय ॥१८॥

इत्युक्तवन्तं भगवानब्रवीद भीतमानसम ।

रुद्रार्चनरतो वान्यो मदवशे को न तिष्ठति ॥१९॥

एवमुक्त्वा स राजानं कालो लोकप्रकालनः ।

बबन्ध पाशै राजापि जजाप शतरुद्रियम ॥२०॥

अथान्तरिक्षे विमलं दीप्यमानं तेजोराशिं भूतभर्तुः पुराणम ।

ज्वालामालासंवृतं व्याप्य विश्‍वं प्रादुर्भुतं संस्थितं संददर्श ॥२१॥

तन्मध्ये‍ऽसौ पुरुषं रुक्मवर्ण देव्या देवं चन्द्रलेखोज्ज्वलांगम ।

तेजोरुपं पश्यति स्मातिहृष्ठो मेने चास्मन्नाथ आगच्छतीति ॥२२॥

आगच्छन्तं नातिदुरेऽ‍थ दृष्टा कालो रुद्रं देवदेच्या महेशय ।

व्यपेतभीरखिलेशैलकनाथं राजर्षिस्तं नेतुमभ्याजगाम ॥२३॥

आलोक्यासौ भगवानुग्रकर्मा देवो रुद्रो भूतभर्ता पुराणः ।

एकं भक्तं मत्परं मां स्मरन्तं देहीतीमं कालमुचे ममेति ॥२४॥

श्रुत्वा वाक्यं गोपतेरुग्रभावः कालात्मासौ मन्यमानः स्वभावम ।

बद्धवा भक्तं पुनरेवाथ पाशैः क्रुद्धो रुद्रमभिदुद्राव वेगात ॥२५॥

प्रेक्ष्यायान्तं शैलपुत्रीमथेशः सोऽन्वीक्ष्यान्ते विश्वमायाविधिज्ञः ।

सावज्ञं वैं वामपादेन मृत्युं श्‍वेतस्यैनं पश्यतो व्याजघान ॥२६॥

ममार सोऽतिभीषणो महेशपादघातितः ।

रराज देवतापतिः सहोमया पिनाकधृक ॥२७॥

निरीक्ष्य देवमीश्‍वरं प्रहष्टमानसो हरम ।

ननाम साम्बमव्ययं स राजपुंगस्तदा ॥२८॥

नमो भवाय हेतवे हराय विश्वसम्भवे ।

नमः शिवाय धीमते नमोऽपवर्गदायिने ॥२९॥

नमो नमो नमोऽस्तु ते महाविभुषते नमः ।

विभागहीनरुपिणे नमो नराधिपाय ते ॥३०॥

नमो‍ऽस्तु ते गणेश्वर प्रपन्नदुःखनाशन ।

अनादिनित्यभुतये वराहश्रृंगधारिणे ॥३१॥

नमो वृषध्वजाय ते कपालमालिने नमः ।

नमो महानटाय ते नमो वृषध्वजाय ते ॥३२॥

अथानुगृह्मा शंकरः प्रणामतत्परं नृपम ।

स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥३३॥

सहोमया सपार्षदः सराजपुंगवो हरः ।

मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात ॥३४॥

काले महेशाभिहते लोकनाथः पितामहः ।

अयाचत वरं रुद्रं सजीवोऽयं भवत्त्विति ॥३५॥

नास्ति कश्चिदपीशान दोषलेशो वृषध्वज ।

कृतान्तस्यैव भवता तत्कार्य विनियोजितः ॥३६॥

स देवदेववचनाद देवदेवेश्वरो हरः ।

तथास्त्वियाह विश्वात्मा सोऽपि तादृग्विधोऽभवत ॥३७॥

इत्येतत परमं तीर्थ कलंजरमिति श्रुतम ।

गत्वाभ्यर्च्य महादेवं गाणपत्यं स विन्दति ॥३८॥

इति श्रीकूर्मपुराण षटसाहस्त्रयां संहितायामुपरिविभागे पंचत्रिंशोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP