संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
अष्टमोऽध्यायः

कूर्मपुराणः - अष्टमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


महेश्वरका अद्वितीय परमेश्वरके रुपमें निरुपण सांख्य सिद्धान्तसे तत्वोंका सृष्टिक्रम, महेश्वरके छः अंगः महेश्वरके स्वरुपके ज्ञानसे परमपदकी प्राप्ती

इश्वर उवाच

अन्यद गुह्मातमं ज्ञानं वक्ष्ये ब्राह्मणपुंगवाः ।

येनासौ तरते जन्तुर्घोरं संसारसागरम ॥१॥

अहं ब्रह्मामयः शान्तः शाश्वतो निर्मलोऽव्ययः ।

एकाकी भगवानुक्तः केवलः परमेश्वरः ॥२॥

मम योनिर्महद ब्रह्मा तत्र गर्भ दधाम्यहम ।

मुलं मायाभिधानं तु ततो जातिमिदं जगत ॥३॥

प्रधानं पुरुषो ह्रात्मा महान भूतादिरेव च ।

तन्मात्राणि महाभुतानीन्द्रियाणि च जज्ञिरे ॥४॥

ततो‍ऽण्डमभवद्धैमं सुर्यकोटिसमप्रभम ।

तस्मिन जज्ञे महाब्रह्मा मच्छक्त्या चोपवृहिंतः ॥५॥

ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते ।

न मां पश्यन्ति पितरं मायया मम मोहिताः ॥६॥

याश्च योनिषु सर्वासु सम्भवन्ति हि मूर्तयः ।

तासां माया परा योनिर्मामेव पितरं विदुः ॥७॥

यो मामेवं विजानति बीजिनं पितरं प्रभुम ।

स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥८॥

ईशानः सर्वाविद्यानां भुतानां परमेश्वरः ।

ओकांरमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः ॥९॥

समं सर्वेषु भूतेषु तिष्ठंन्तं परमेश्वरम ।

विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥१०॥

समं पश्यन हि सर्वत्र समाविस्थितमीश्वरम ।

न हिरस्त्यात्मनात्मानं ततो याति परां गतिम ॥११॥

विदित्वा सप्त सुक्ष्माणि षडांग च महेश्वरम ।

प्रधानविनियोगज्ञाः परं बह्माधिगच्छति ॥१२॥

सर्वज्ञत तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।

अनन्तशक्तिश्च विभोर्विदित्वा षडाहुरगानि महेश्वरस्य ॥१३॥

तन्मात्राणि मन आत्मा च तानि सुक्ष्मण्याहुः सप्त तत्वात्मकानि ।

या सा हेतुः प्रकृतिः सा प्रधानं बन्धः प्रोक्त विनियोगऽपि तेन ॥१४॥

या सा शक्तिः प्रकृतौ लीनरुपा वेदषुक्ता कारणं ब्रह्मायोनिः ।

तस्या एकः परमेष्ठि परस्ता न्महेश्वरः पुरुषः सत्यरुपः ॥१५॥

ब्रह्मा योगी परमात्मा महीयान व्योमव्यापी वेदवेद्यः पुराणः ।

एको रुद्रो मृत्युरव्यक्तमेकं बीजं विश्‍व देव एकः स एव ॥१६॥

तमेवैकं प्राहुरन्त्येप्यनेकं त्वेकात्मानं केचिदन्यत्तथाहुः ।

अनोरणीयान महतोऽसौ महीयान महादेव प्रोच्यते वेदविद्भिः ॥१७॥

एवं हि यो वेद गुहाशयं परं प्रभु पुराणं पुरुषं विश्वरुपम ।

हिरण्यमं बुद्धिंमतां परां गतिं स बुद्धिमान बुद्धिमतीत्य तिष्ठति ॥१८॥

इति श्रीकूर्मपुराण षटसाहस्त्रयां संहितायामुपरिविभागे ( ईश्वरगीतासु ) अष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP