संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
अष्टविंशोऽध्यायः

कूर्मपुराणः - अष्टविंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


संन्यासधर्मका प्रतिपादन, संन्यासियोंके भेद तथा सन्यासीके कर्तव्योंका वर्णन

व्यास उवाच

एवं वनाश्रमे स्थित्वा तृतीयां भागमायुषः ।

चतुर्थमायुषो भागं संन्यासेन नयेत क्रमात ॥१॥

अग्नीनात्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत ।

योगाभ्यासरतः शान्तो ब्रह्माविद्यापरायणः ॥२॥

यदा मनसि संजातं वैतृष्णयं सर्ववस्तुषु ।

तदा संन्यासमिच्छेच्च पतितः स्याद विपर्यये ॥३॥

प्राजापत्यां निरुप्येष्टिमाग्नेयीमथवा पुनः ।

दान्तः पक्ककषायोऽसौ ब्रह्माश्रममुपाश्रयेत ॥४॥

ज्ञानसंन्यानिः केचिद वेदसंन्यासिनः परे ।

कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ॥५॥

यः सर्वसंगनिर्मुक्तो निर्द्वन्द्वश्चैव निर्भयः ।

प्रोच्यते ज्ञानसंन्यासी स्वात्मन्येव व्यवस्थितः ॥६॥

वेदमेवाभ्यसेन्नित्यं निराशी निष्परिग्रहः ।

प्रोच्यते वेद्संन्यसी मुमुक्षुर्विजितेन्द्रियः ॥७॥

यस्त्वग्रीनात्मसात्कृत्वा ब्रह्मार्पणपरो द्विजः ।

ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः ॥८॥

त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः ।

न तस्य विद्यते कार्यं न लिंग व विपश्चितः ॥९॥

निर्ममो निर्भयः शान्तो निर्द्वद्वः पर्णभोजनः ।

जीर्णकौपीनवासाः स्यात्रग्नो वा ध्यानतत्परः ॥१०॥

ब्रह्माचारी मिताहारो ग्रामादन्नं समाहरेत ।

अध्यात्ममतिरासीत निरपेक्षो निरामिषः ॥११॥

आत्मनैव सहायेन सुखार्थं विचरेदिह ।

नाभिनन्देत मरणं नाभिनन्देत जीवितम ॥१२॥

कालमेव प्रतीक्षेत निर्देशं भृतको यथा ।

नाध्येतव्यं न वक्तव्यं श्रोतव्यं न कदाचन ।

एवं ज्ञात्वा परो योगी ब्रह्माभुयाय कल्पते ॥१३॥

एकवासाथवा विद्वान कौपोनाच्छादनस्तथा ।

मुण्डी शिखी वाथ भवेत त्रिदण्दी निष्पारिग्रहः ।

काषायवासाः सततं ध्यानयोगपरायणः ॥१४॥

ग्रामान्ते वृक्षमुले वा वसेद देवालयेऽपि वा ।

समः शत्रौ च मित्रे च तथा मानापमानयोः ।

भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेद क्वचित ॥१५॥

यस्तु मोहेन वालस्यादेकान्नादी भवेद यतिः ।

न तस्य निष्कृतिः काचिद धर्मशास्त्रेषु कथ्यते ॥१६॥

रागद्वेषविमुक्तात्मा समलोष्टाश्मकाचंनः ।

प्राणिहिंसानिवृत्तश्चमौनी स्यात सर्वनिस्पृहः ॥१७॥

दुष्टिपुतं न्यसेन पादं वस्त्रपुतं जलं पिबेत ।

सत्यपुतां वदेद वाणीं मनःपुतं समाचरेत ॥१८॥

नैकत्र निवसेद देशे वर्षाभ्योऽन्यत्र भिक्षुकः ।

स्नानशौचरतो नित्यं कमण्डलुकर शुचिः ॥१९॥

ब्रहाचर्यरतो नित्यं वनवसरतो भवेत ।

मोक्षशास्त्रेषु निरतो ब्रह्मासुती जितेन्द्रियः ॥२०॥

दम्भाहंकारनिर्मुक्तो निन्दापैशुन्यवर्जितः ।

आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात ॥२१॥

अभ्यसेत सततं वेदं प्रणवाख्यं सनातनम ।

स्नात्वचम्य विधानेन शुचिर्देवालयादिषु ॥२२॥

यज्ञोपवीती शान्तात्मा कुशपाणिः समाहितः ।

धौतकाषयवसनो भस्मच्छन्नतनुरुहः ॥२३॥

अधियज्ञं ब्रह्मा जपेदधिदैविकमेव च ।

आध्यात्मं च सततं वेदान्ताभिहितं च यत ॥२४॥

पुत्रेषु वाथ निवसन ब्रह्माचारी यतिर्मुनिः ।

वेदमेवाभ्यसेन्नित्यं स यति परमां गतिम ॥२५॥

अहिंसा सत्यमस्तेयं ब्रह्माचर्य तपः परम ।

क्षमा दया च संतोषो व्रतान्यस्य विशेषतः ॥२६॥

वेदान्तज्ञाननिष्ठो वा पंच यज्ञान समाहितः ।

कुर्यादहरहः स्नात्वा भिक्षान्नेनैव तेन हि ॥२७॥

होममन्त्रत्र्जपेन्नित्व काले काले समाहितः ।

स्वाध्यायं चान्वहं कुर्यात सावित्री संध्ययोजपेत ॥२८॥

ध्यायीत सततं देवमेकान्ते परमेश्वरम ।

एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम ॥२९॥

एकवासा द्विवासा वा शिखी यज्ञोपवीतवान ।

कमण्डलुकरो विद्वान त्रिदण्डी याति तत्परम ॥३०॥

इति श्रीकुर्मपुराण षटसाहस्त्रयां संहितायामुपरिविंभागेऽष्टविंशोऽध्यायः ॥२८॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP