संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
प्रथमोऽध्यायः

कूर्मपुराणः - प्रथमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


ईश्वर ( शिव ) तथा ऋषियोंके संवादमें ईश्वरगीताका उपक्रम

ऋषय ऊचुः

भवता कथितः सम्यक सर्गः स्वायम्भुवस्ततः ।

ब्रह्माण्डस्यास्य विस्तरो मन्वन्तरविनिश्चयः ॥१॥

तत्रेश्वरेश्वरो देवो वर्णिभिर्धर्मतपरैः ।

ज्ञानयोगरतैर्नित्यमाराध्यः कथितस्त्वया ॥२॥

तद्वदाशेषसंसारदुख्हनाशमनुत्तमम ।

ज्ञानं ब्रह्मोकविषयं येन पश्येम तत्परम ॥३॥

त्वं हि नारायणात साक्षात कृष्णद्वैपयानात प्रभो ।

वाप्ताखिलविज्ञानस्तत्वां पूच्छामहे पुनः ॥४॥

श्रुत्वा मुनीनां तद वक्यं कृष्नद्वैपायनं प्रभुम ।

सुतः पौराणिकःस्मृत्वा भाषितुं ह्मापचक्रमे ॥५॥

अथास्मिन्नन्तरे व्यासः कृष्नद्वैपायनः स्वयम ।

आजगम मुनिश्रेष्ठा यत्र सत्रं समासते ॥६॥

तं दृष्टा वेद्विद्वासां कालमेघसमद्युतिम ।

व्याम्स कमलपंत्राक्षं प्रणेमुद्विजपुंगवाः ॥७॥

पपात दण्दवद भूमौ दृश्टासौ रोमहर्षणः ।

प्रदक्षिणीकृत्यं गुरुं प्रात्र्जलिः पार्श्वगोऽभवत ॥८॥

पृष्टास्तेऽनामयं विप्राह शौनकाद्या महामुनिम ।

समाश्वस्यासन तस्मैं तदयोग्यं समकल्पयन ॥९॥

अथैतानब्रवीद वाक्य्हं प्राशरसुत प्रभुः ।

कच्चिन्न तपसो हानिः स्वाध्यायस्य श्रुतस्य च ॥१०॥

ततः स सुतः स्वगुरुं प्रणम्याह महमुनिम ।

ज्ञानं तद ब्रह्माविषयं मुनीनां वक्तमर्हसि ॥११॥

इमें हि मुनयः शान्तास्तापसा धर्मतप्तराः ।

शुश्रुषा जायतेः चैषां वक्तुमर्हसि तत्वतः ॥१२॥

ज्ञानं विमुक्तिदं दिव्यं यन्मे साक्षात त्वयोदितम ।

मुनीनां व्याहृतं पुर्व विष्णुनां कूर्मरुपिणा ॥१३॥

श्रुत्वा सुतस्य वचनं मुनिः सत्यवतीसुतः ।

प्रणम्य शिरसा रुद्रं वचः प्राह सुखावहम ॥१४॥

व्यास उवाच

वक्ष्ये देवो महादेवः पृष्टो योगीश्वरैः पुरा ।

सनत्कुमारप्रमुखैःस्वयं यत समभाषत ॥१५॥

सनत्कुमारः सनकस्तथैव च सनन्दनः ।

अंगिरा रुद्रसहितो भॄगुः परमधर्मवित ॥१६॥

कणादः कपिलो योगी वामदेवो महामुनिः ।

शुक्रो वसिष्ठो भगवन सर्वे संयतमानसा ॥१७॥

परस्परं विचायैते सम्शयाविष्टचेतसह ।

तप्तवन्तस्ततो घोरं पुण्यं बदरिकाश्रमे ॥१८॥

अपश्यंस्ते महायोगमृषिं धर्मसुतं शुचिम ।

नारायणमनाद्यन्तं नरेण सहितं तदा ॥१९॥

संस्तुयं विविधैः स्तोत्रैः सर्वे वेदसमुद्भवैः ।

प्रणेमुर्भक्तिसंयुक्त योगिनो योगवित्तमम ॥२०॥

विज्ञाय वात्र्छितं तेषां भगवानपि सर्ववित ।

प्राह गम्भीरया वाचा किमर्थ तप्यते तपः ॥२१॥

अबुवन हृष्टमनसो विश्वात्मानं सनातनम ।

साक्षान्नारायणं देवमागतं सिद्धिसुचकम ॥२२॥

वयं संशयमापन्नाः सर्वे वै ब्रहमवादिनः ।

भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम ॥२३॥

त्वं हि तद वेत्थ परम सर्वज्ञो भगवानृषि ।

नारायणः स्वयं साक्षात पुराणोऽव्यक्तिपुरुषः ॥२४॥

नह्रान्यो विद्यते वेत्ता त्वामृते परमेश्वर ।

शुश्रुषास्माकमखिलं संशयं छेतुमर्हसि ॥२५॥

किं कारणमिदं कृत्स्नं कोऽनुसंसरते सदा ।

कश्चिदात्मा च का मुक्तिः संसारह किंनिमित्तकः ॥२६॥

कः संसारयतीशानः को वा सर्व प्रपश्यति ।

किं तत परतरं ब्रह्मा सर्व नो वक्तुमर्हसि ॥२७॥

एवमुक्ते तु मुनयः प्रापश्यन पुरुषोत्तमम ।

विहाय पापसं रुपं संस्थितं स्वेन तेजसा ॥२८॥

विभ्राजमानं विमलं प्रभामण्डलमण्डितम ।

श्रीवत्सवक्षसं देवं तप्तजाम्बुनदप्रभ्म ॥२९॥

शंखचक्रगदापाणिं शार्गहस्तं श्रियावृतम ।

न द्रुष्टस्तत्क्ष्णदेव नरस्वस्यैव तेजसा ॥३०॥

तदन्तरे महादेवः शशाकाकिंतशेखरः ।

प्रसादाभिमुखो रुद्रः प्रादुरासीन्महेश्वरः ॥३१॥

निरीक्ष्य ते जगन्नाथं त्रिनेत्रं चन्द्रभुषनम ।

तुष्टुवुर्हृष्तमनसो भक्त्या तं परमेश्वरम ॥३२॥

जयेश्वर महादेवजय भूतपते शिव ।

जयाशेषमुनीशान तपासाभिप्रपुजित ॥३३॥

सहस्त्रमुर्ते विश्वात्मान जगद्यन्त्रप्रवर्तक ।

जयानन्त जगज्जन्मत्राणसंहारकारण ॥३४॥

शस्त्रचरणेशान शम्भो योगीन्द्रवन्तित ।

जयाम्भिकापते देव नमस्ते परमेश्वर ॥३५॥

संस्तुतो बह्गवानीशस्त्र्यम्बको भक्तवत्सलः ।

समालिंग्य हृशीकेशं प्राह गम्भीरया गिरा ॥३६॥

किमर्थक पुण्डरीकेशं मुनीन्द्रा ब्रह्मावादिनः ।

इमं समागता देशं इं वा कार्यं मयाच्युतः ॥३७॥

आकर्ण्य भगवदवाक्यं देवदेवो जनार्दनः ।

प्राह देवो महादेवं प्रसादभिमुखं स्थितम ॥३८॥

इमें हि मुनयो देव तापसाः क्षीणकल्पषाः ।

अभ्यागता मां शरणं सम्यग दर्शनकांगिणः ॥३९॥

यदि प्रसन्नो भगवान मुनीनां भावितात्मनाम ।

संनिधौ मम तज्ज्ञानं दिव्यं वक्तुम्किहार्हसि ॥४०॥

त्वं हि वेत्थ स्वमात्मानं न ह्यान्यो विद्यते शिव ।

ततस्त्वमाम्तनाम्तानं मुनीन्द्रेभ्यः प्रदशयः ॥४१॥

एवमुक्त्वा हृषीकेशः प्रोवाच मुनिपुंगवान ।

प्रदर्शयन योगसिद्धे निरीक्ष्य वृषभध्वजम ॥४२॥

संदर्शनान्महेशस्य शंकरस्याथ शुलिनः ।

कृतार्थ स्वयमात्मानं ज्ञातुमर्हथ तत्वतः ॥४३॥

प्रष्टुमर्हथ विश्‍वेशं प्रत्यक्षं पुरतः स्थितम ।

ममैव संनिधावेष यथावद वक्तुमीश्वरः ॥४४॥

निशम्य विष्णुवचनं प्रणम्य वृषभध्वजम ।

सनत्कुमारप्रमुखाः पृच्छन्ति स्म महेश्वरम ॥४५॥

अथास्मिन्नन्तरे दिव्यामसनं विमलं शिवम ।

किमप्यचिन्यं गगनादीश्वरार्हं समुदबभौ ॥४६॥

तत्राससाद योगात्मा विष्णुनां सह विश्वकृत ।

तेजसा पुरयन विश्वं भाति देवो महेश्वरः ॥४७॥

तं ते देवादिदेवेशं शंकरं ब्रह्मवादिनः ।

विभ्राजमानं विमले तस्मिन दद्रुशरासने ॥४८॥

यं प्रपश्यन्ति योगास्थाः स्वात्मन्यात्माननीश्वरम ।

अनन्यतेजसं शान्तं शिवं दद्वशिरें किल ॥४९॥

यतः प्रसुतिर्भूताना यत्रैतत प्रविलीयते ।

तमासनस्थं भूतानामीशं दद्वशिरे किल ॥५०॥

यदन्तरा सर्वमेतद यतोऽभिन्नमिदं जगत ।

स वासुदेवमासीनंतमीशं ददृशुः किल ॥५१॥

प्रोवाच पुष्टो भागवान मुनीना परमेश्वरः ।

निरीक्ष्य पुण्डरीकाक्षं स्वात्मयोगमनुत्तमम ॥५२॥

तच्छृणुध्वं यथान्यायमुच्यमानं मयानघाः ।

प्रशान्तमानसाः सर्व ज्ञानमीश्वरभाषितम ॥५३॥

इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे ( ईश्वरगीतासु ) प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : April 16, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP