संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
चतुर्विशोऽध्यायः

कूर्मपुराणः - चतुर्विशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


अग्निहोत्रका माहात्म्य, अग्निहोत्रीके कर्तव्य , श्रौत एवं स्मार्तरुप द्विविध धर्म, तृतीय शिष्टाचारधर्म वेद धर्मशास्त्र और पुराणसे धर्मका ज्ञान तथा इनपर श्रद्धा रखना आवश्यक

व्यास उवाच

अग्निहोत्रं तु जुहुयादाद्यन्तेऽहर्निशोः सदा ।

दर्शेन चैव पक्षान्ते पौर्णमासेन चैव हि ॥१॥

शस्यास्ते नवशस्येष्ट्या तथर्वन्ते द्विजोऽर्ध्वरैः ।

पशुना त्वयनस्यान्ते समान्ते सौमिकैर्मखैः ॥२॥

नानिष्टा नवशस्येष्ठया पशुना वाग्निमान द्विजः ।

नवन्नमद्यान्मासं वा दीर्घमायुर्जिजोविषुः ॥३॥

नवेनान्नेन चानिष्टा पशुहव्येन चाग्नयः ।

प्राणानेवत्तुमिच्छन्ति नवान्नमिषगृद्धिनः ॥४॥

सावित्रान शान्तिहोमाश्चं कुर्यात पर्वसु नित्यशः ।

पितृश्चैवष्टकास्वर्चन नित्यमपधर्मोऽन्यं च ॥५॥

एष धर्मः परो नित्यमधर्मोऽन्य उच्यते ।

त्रयाणामिह वर्णाना गृहस्थाश्रमवासिनाम ॥६॥

नास्तिक्यदथवालास्याद योऽग्नीद नाधातुमिच्छति ।

यजेत वा न यज्ञेन स याति नरकान बहुन ॥७॥

तामिस्नामन्धतामिस्त्रं महारौरवरौरवौ ।

कुम्भीपाकं वैतरणीमसिपत्रवनं तथा ॥८॥

अन्यांश्च नरकान घोरान सम्प्राप्याप्ने सुदुर्मतिः ।

अन्त्यजानां कुले विप्राः शुद्रयोनों च जायते ॥९॥

तस्मात सर्वप्रयत्‍नेन ब्राह्माणो हो विशेषतः ।

आधायाग्निं विशुद्द्धात्मा यजेत परमेश्वरम ॥१०॥

अग्निहोत्रात परो धर्मो द्विजानां नेह विद्यते ।

तस्मादाराधयेन्नित्यमग्निहोत्रेण शाश्वतम ॥११॥

यश्चाधायग्निमालास्यान्न यष्टुं देवमिच्छति ।

सोऽसौ मुढो न सम्भाष्यः किं पुनर्नस्थिको जनः ॥१२॥

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।

अधिकं चापि विद्येत स सोमं पातृमर्हति ॥१३॥

एष वै सर्वयज्ञनां सोमः प्रथम इष्यते ।

सोमेनाराधयेद देवं सोमलोकमहेश्वरम ॥१४॥

न सोमयागादधिको महेशाराधने क्रतुः ।

समो वा विद्यते तस्मात सोमेनाभ्यर्चयेत परमः ॥१५॥

पितामहेन विप्राणामादावभिहितः शुभः ।

धर्मों विमुक्तये साक्षाच्छ्रौतः स्मार्तौ द्विधा पुनः ॥१६॥

श्रौतस्त्रेताग्निसम्बन्धात स्मार्तः पुर्वं मयोदितः ।

श्रेयस्करतमः श्रौतस्मस्माच्छौतं समचरेत ।१७॥

उभावभिर्हितौ धर्मो वेदादेव विनिः सृतौ ।

शिष्टाचारस्तृतीया स्याच्छुतिस्मृत्योरलाभतः ॥१८॥

धर्मेणाभिगतो यैस्तु वेदः सपरिबृहंण ।

ते शिष्ट ब्राह्माणाः प्रोक्ता नित्यमात्मगुणान्विताः ॥१९॥

तेषामभिमतो यः स्याच्चेतसा नित्यमेव हि ।

स धर्म कथितः सद्धिर्नान्येषामिति धारणा ॥२०॥

पुराणं धर्मशास्त्रं च वीदानामुपबृहंणम ।

एकस्माद ब्रह्माविज्ञानं धर्मज्ञानं तथैकतः ॥२१॥

धर्मं जिज्ञासमानानां तत्प्रमणतरं स्मृतम ।

धर्मशास्त्रं पुराणं तद ब्रह्माज्ञाने परा प्रमा ॥२२॥

नान्यतो जायते धर्मो ब्रह्माविद्या च वैदिकी ।

तस्माद धर्म पुराणं च श्रद्धातव्यं द्विजातिभिः ॥२३॥

इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे चतुर्विशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP