संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
षष्ठोऽध्यायः

कूर्मपुराणः - षष्ठोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


ईश्‍वर (शंकर ) ऋषिगणोंको अपना सर्वव्यापी स्वरुप बतलाना तथा अपनी भगवत्ताका और इस ज्ञानसे मुक्तिकी प्राप्तिका निरुपण करना

ईश्‍वर उवाच

श्रृणुध्वमृषयाः सर्वे यथावत परमेष्ठिनः ।

वक्ष्योमीशस्य माहात्म्यं यत्तद्वेदविदो विदुः ॥१॥

सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता ।

सर्वलोकैकसंहर्ता सर्वत्माहं सनातनः ॥२॥

सर्वेषामेव वस्तुनामन्तर्यामी पिता ह्याहम ।

मध्ये चन्तः स्थितं सर्व नाहं सर्वत्र संस्थितः ॥३॥

भवद्भिरदभुतं दृष्टं यत्स्वरुपं तु मामकम ।

ममैषा ह्युपमा विप्रा मायया दर्शिता मया ॥४॥

सर्वेषामेव भावानामन्तरा समवस्थितः ।

प्रेरयामि जगत कृत्स्नं क्रियाशक्तिरियं मम ॥५॥

ययेदं चेष्टते विश्‍वं तत्स्वभावानुवर्ति च ।

सोऽहं कालो जगत कृत्स्नं प्रेरयामि कलात्मकम ॥६॥

एकांशेन जगत कृत्स्नं करोमि मुनिपुंगवाः ।

संहाराम्येकरुपेण द्विधावस्था ममैव तु ॥७॥

आदिमध्यान्तनिर्मुक्तो मायातत्वप्रवर्तकः ।

क्षोभयामि च सर्गादी प्रधानपुरुषावुभौ ॥८॥

ताभ्यां संजायते विश्वं संयुक्तभ्यां परस्परम ।

महदादिक्रमेणैव मम तेजो विजृम्भते ॥९॥

यो हि सर्वजगत्साक्षी कालचक्रप्रवर्तकः ।

हिरण्यगर्भो मार्तण्डः सोऽपि मद्देहसम्भवः ॥१०॥

तस्मै दिव्य स्वमैश्वर्यं ज्ञानयोगं सनातनम ।

दत्तवानात्मजान वेदान कल्पादौ चतुरो द्विजाः ॥११॥

स मन्नियोगतो देवो ब्रह्मा मद्भावभावितः ।

दिव्यं तन्मामकैश्वर्य सर्वदा वहति स्वयम ॥१२॥

स सर्वलोकनिर्माता मत्रियोगेन सर्ववित ।

भूत्वा चतुर्मुखः सर्ग सृजतेवात्मसम्भवः ॥१३॥

योऽपि नारायणोऽनन्तो लोकानां प्रभवाव्ययः ।

ममैव परमा मूर्तिः करोति परिपालनम ॥१४॥

योऽन्तकः सर्वभुतानां रुद्रः कालत्मकः प्रभुः ।

मदाज्ञयासौ सततं संहरिष्यति मे तनुः ॥१५॥

हव्यं वहति देवानां कव्यं काव्यशिनामपि ।

पाकं च कुरुते वह्निः सोऽपि मच्छक्तिचोदितः ॥१६॥

भ्क्तामाहारजातं च पचते तदहर्निशम ।

वैश्वानरे‍ग्निर्बह्गवानीश्वरस्य नियोगतः ॥१७॥

योऽपि सर्वाम्भसां योनिर्वरुणो देवपुंगवः ।

सोऽपि संजीवयेत कृत्स्नमीशस्यैव नियोगतः ॥१८॥

योऽन्तास्तिष्ठति भुतानां बहिर्देवः प्रभत्र्जनः ।

मदज्ञयासौ भुतानां शरीरणि बिभर्ति हि ॥१९॥

योऽपि संजीवनो नृणां देवानाममृताकरः ।

सोमः स मन्नियोगेनं चोदितः किल वर्तते ॥२०॥

यः स्वभासा जगत कृत्स्नं प्र्काशयति सर्वदा ।

सुर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयम्भुवः ॥२१॥

योऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः ।

यज्वनां फलदो देवो वर्ततेऽसौ मदाज्ञया ॥२२॥

यः प्रशास्ता ह्रासाधुनां वर्तते सम्प्रदायकः ।

यमो वैवस्वतो देवो देवदेवनियोगतः ॥२३॥

योऽपि सर्वधनाध्यक्षो धनानां सम्प्रदायकः ।

सोऽपीश्वरनियोगेन कुबेरो वर्तते सदा ॥२४॥

यः सर्वरक्षसां नाथस्तामसानां फलप्रदः ।

मन्नियोगादसौ देवो वर्तते निऋतिः सदा ॥२५॥

वेतालगणभुतानां स्वामी भोगफलप्रदः ।

इशानः किल भक्तानां सोऽपि तिष्ठन्ममाज्ञाया ॥२६॥

यो वामदेवोऽगिरसःशिष्यों रुद्रगणाग्रणीः ।

रक्षको योगिनां नित्यं वर्ततेऽसौ मदाज्ञया ॥२७॥

यश्च सर्वजगत्पुज्यो वर्तते विघ्नकारकः ।

विनायको धर्मनेता सोऽपि मद्वचनात किल ॥२८॥

योऽपि ब्रह्माविदां श्रेष्ठो देवसेनापतिः प्रभुः ।

स्कन्दोऽसौ वर्तते नित्यं स्वयम्भूर्विधिचोदितः ॥२९॥

ये च प्रजानां पतयो मरेच्यद्या महर्षयः ।

सृजन्ति विविधं लोकं परस्यैव नियोगतः ॥३०॥

याचश्रीः सर्वभुतानां ददाति विपुलां श्रियम ।

पत्‍नी नारायणस्यासी वर्तते मदनुग्रहात ॥३१॥

वाचं ददाति विपुलां या च देवी सरस्वती ।

सापीश्वरनियोगेन चोदित सम्प्रवर्तते ॥३२॥

याशेषपुरुषान घ्रान्नरकात तारयिष्यति ।

सावित्री संस्मृता देवी देवाज्ञानिविधायिनी ॥३३॥

पार्वती परमा देवी ब्रह्माविद्यापरदायिनी ।

यापि ध्याता विशेषन सापि मद्वचनानुगा ॥३४॥

योऽनन्तमहिमानन्तः शेषोऽशेषामरप्रभुः ।

दधाति शिरसा लोकं सोऽपि देवानियोगतः ॥३५॥

योऽग्रि सवर्तको नित्यं वडवारुपसंस्थितः ।

पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः ॥३६॥

ये चतुर्दश लोकेऽस्मिन मनवः प्रथितौजसः ॥

पालयन्ति प्रजाः प्सर्वास्तेऽपि तस्य नियोगतः ॥३७॥

आदित्या वसवो रुद्रा मरुतश्च तथाश्विनौ ।

अन्याश्च देवताः सर्वा मच्छास्त्रेणैव धिष्ठिताः ॥३८॥

गन्धर्वा गरुड़ा ऋक्षाः सिद्धाः साध्याश्च चारणाः ।

यक्षरक्षः पिशाचाश्च स्थिता शास्त्रे स्वय्तम्भुव ॥३९॥

कलाकाष्ठानिमेषाश्च मुहुर्ता दिवसाः क्षपाः ।

ऋतवः पक्षमासाश्च स्थिताः शास्त्रे प्रजापते ॥४०॥

युगामन्वन्तराण्येव मम तिष्ठन्ति शासने ।

पराश्चैव परार्धाश्च कालभेदास्तथा परे ॥४१॥

चतुर्विधानि भुतानि स्थावराणि चराणि च ।

नियोगादेव वर्तान्ते देवस्य परमात्मनः ॥४२॥

पातालानि च सर्वाणि भुवननि च शासनात ।

ब्रह्माण्डानि च वर्तन्ते सर्वाण्येव स्वयम्भुवः ॥४३॥

अतीतान्यप्यसंख्यांनि ब्रह्माण्डनि ममाज्ञयाः ।

प्रवृत्तनि पदार्थोघैः सहितानि समन्ततः ॥४४॥

ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मगैः ।

वहिष्यन्ति सदिवौज्ञं परस्य परमाम्तानः ॥४५॥

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।

भूतादिरादिपकृतिर्नियोगे मम वर्तते ॥४६॥

याशेषजगातां योनिर्मोहिनी सर्वदेहिनाम ।

माया विवर्तते नित्यं सामीश्वरनियोगतः ॥४७॥

यो वै देहभृतां देवः पुरुषः पठ्यते परः ।

आत्मासौ वर्तते नित्यामेश्वरस्य नियोगतः ॥४८॥

विधुय मोहकलिलं यया पश्यति तत पदम ।

सापि विद्या महेशस्य नियोगवशवर्तिनी ॥४९॥

बहुनात्र किमुक्तेन मम शक्त्यात्मकं जगत ।

मयैव प्रेर्यते कृत्स्नं मय्येव प्रलयं व्रजेत ॥५०॥

अहं हि भगवानीशः स्वयं ज्योतिःसनातनः ।

परमात्मा परं ब्रह्मा मत्तो ह्यान्यत्र विद्यते ॥५१॥

इत्येतत परमं ज्ञानं युष्माकं कथितं मया ।

ज्ञात्वां विमुच्यते जन्तुर्जन्मसंसरबन्धनात ॥५२॥

इति श्रीकूर्मपुराण षटसाहस्रयां संहितायामुपरिविभागे ( ईश्वरगीतासु ) षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP