संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
सप्तमोऽध्यायः

कूर्मपुराणः - सप्तमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


ईश्‍वर ( शंकर ) द्वारा अपने विभुतियोंका वर्णन तथा प्रकृति, महत आदि चौबीस तत्त्वों तीन गुणों एवं पशु, पाश और पशुपति आदिका विवेचन

ईश्वर उवाच

श्रृणुध्वमृषय सर्वे प्रभावं परमेष्ठिनः ।

यं ज्ञात्वा पुरुषो मुक्तो न संसारे पतेत पुनः ॥१॥

परात परतरं ब्रह्म शाश्‍वतं निष्काल ध्रुवम ।

नित्यानन्दं निर्विकल्पं तद्भाम परमं मम ॥२॥

अहं ब्रह्माविंदा ब्रह्म स्वयम्भुर्विश्वतोमुखः ।

मायाविनामहं देव पुराणो हरिरव्ययः ॥३॥

योगिनामस्मयहं शम्भुः स्त्रीणां देवी गिरिन्द्रजा ।

आदित्यानामहं विष्णुंर्वसुनामस्मि पावकः ॥४॥

रुद्राणां शंकरश्चाहं गरुड़ पततामहम ।

ऐरवतो गजेन्द्रानां राम शस्त्रभृतामहम ॥५॥

श्रुषीणां च वसिष्ठोऽहं देवानां च शतक्रुतः ।

शिल्पिनां विश्‍वकर्माहं प्रह्रादोऽस्म्यमरद्विषाम ॥६॥

मुनीनामप्यहं व्यासो गणानां च विनायकः ।

वीराणां वीरभद्रो‍ऽहं सिद्धानां कपिलो मुनिः ॥७॥

पर्वतानामहं मेरुर्नक्षत्राणां च चन्द्रमाः ।

वज्रं प्रहरणानां च व्रतानां सत्यमस्म्यहम ॥८॥

अनन्तो भोगिनां देवः सेनानीनां च पावकिः ।

आश्रमाणां च गार्हस्थमीश्वराणां महेश्वरः ॥९॥

महाकल्पश्च कल्पानां युगानां कृतमस्म्यहम ।

कुबेरः सर्वयक्षाणां गणेशानां च वीरकः ॥१०॥

प्रजापतीनां दक्षोऽहं निऋतिः सर्वरक्षसाम ।

वायुर्बबलतामस्मि द्वीपानां पुष्करोऽस्म्यहम ॥११॥

मृगेन्द्राणां च सिंहोऽहं यन्त्राणां धनुरेव च ।

वेदानां सामवेदाऽर्हं यजुषां शतरुद्रियम ॥१२॥

सावित्री सर्वजप्यानां गुह्मानां प्रणवोऽस्म्यहम ।

सुक्तानां पौरुषं सुक्तं ज्येष्ठसाम च सामसु ॥१३॥

सर्ववेदार्थविदुषां मनुः स्वायम्भुवोऽस्म्यहम ।

ब्रह्मावर्तस्तु देशानां क्षेत्राणामविमुक्तकम ॥१४॥

विद्यानामात्मविद्याहं ज्ञानानमैश्वरं परम

भुतानामस्म्यहं व्योम सत्वानां मृत्युरेव च ॥१५॥

पाशानामस्म्यहम माया कालः कालयतामहम ।

गतीनां मुक्तिरेवाहं परेषां परमेश्वरः ॥१६॥

यच्च्नय्दपि लोकेऽस्मिन सत्वं तेजोबलाधिकम ।

तत्सर्व प्रतिजनीर्ध्वं मम तेजोविजृम्भितम ॥१७॥

आत्मानः पशवः प्रोक्ताः सर्वे संसरवर्तिनः ।

तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः ॥१८॥

मायापाशेन बध्नामि पशुनेतान स्वलीलया ।

मामेव मोचकं प्राहुः पशुनां वेदवादिनः ॥१९॥

मायापाशेन बद्धानां मोचकोऽन्यो न विद्यते ।

मामृते परमात्मानं भूताधिपतिमव्ययम ॥२०॥

चतुर्विशतितत्वानि माया कर्म गुणा इति ।

एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धना ॥२१॥

मनोभ्द्धिरहंकार खानिलाग्निजलानि भुः ।

एताप्रकृतयस्त्वष्टौ विकराश्च तथापरे ॥२२॥

श्रोत्रं त्वक चक्षुषी जिह्वा घ्राणं चैव तु पंचमम ।

पायुपस्थं करौ पादौ वाकचैव तथामते ॥२३॥

शब्दः स्पर्शश्च रुपं च रसो गन्धस्तथैव च ।

त्रयोविंशोतिरेतानि च रसो गन्धस्तथैव च ।

त्रयोविंश्तिरेतानि तत्वानि प्राकृतानि तु ॥२४॥

चतुर्विंशकमव्यक्तं प्रधानं गुणलक्षणम ।

अनादिमध्यनिधनं कारणं जगतः परम ॥२५॥

सत्वम रजस्तमश्चेति गुणत्रयमुदाहृतम ।

साम्यावस्थितिमेतेषामव्यक्तं प्रकृतिं विदुः ॥२६॥

सत्वं ज्ञानं तमोऽज्ञानं रजो मिश्रमुदाह्रुतम ।

गुणानां बुद्धिवैषम्याद वैषम्य कवयो विदुः ॥२७॥

धर्माधर्माविति प्रोक्तौ पाशौ द्वौ बन्धसंज्ञितौ ।

मय्यर्पितानी कर्माणि निबन्धाय विमुक्तये ॥२८॥

अविद्यामस्मितां रागं द्वेषं चाभिनिवेशकम ।

क्लेशाख्यानचलान प्राहुः पाशानात्मनिबन्धनान ॥२९॥

एतेषामेव पाशानां माया कारणमुच्यते ।

मुलप्रकृतिरव्यक्ता सा शक्तिर्मयि तिष्ठति ॥३०॥

स एव मुलप्रकृतिह प्रधानं पुरुषोऽपि च ।

विकारा महादादीनि देवदेवः सनातनः ॥३१॥

स एव बन्धः स च बन्धकर्ता स एव पाशः पशवः स एव ।

स वेद सर्व न च तस्य वेत्ता तमाहुरग्रयं पुरुषं पुराणम ॥३२॥

इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे ( ईश्‍वरगीतासु ) सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP