संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
एकत्रिंशोऽध्यायः

कूर्मपुराणः - एकत्रिंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


प्रायश्चित्त प्रकरणमें कपालमोचन तीर्थका आख्यान

कथं देवेन रुद्रेण शंकरेणामितौजसा ।

कपालं ब्रह्माणः पुर्ण स्थापितं देहजं भुवि ॥१॥

सुत उवाच

श्रृणुध्वमृषयः पुण्यां कथां पापप्रणाशिनीम ।

माहाम्त्यं देवदेवस्य महादेवस्य धीमतः ॥२॥

पुरा पितामहं देवं मेरुश्रुगे महर्षयः ।

प्रोचुः प्रणम्य लोकादिं किमेकं तत्त्वमव्ययम ॥३॥

स मायया महेशस्य मोहितो लोकसम्भवः ।

अविज्ञाय परं भावं स्वात्मानं प्राह धर्षिणम ॥४॥

अहं धाता जगद्योनिः स्वयम्भुरेकः इश्वरः ।

अनादिमप्तरं ब्रह्मा मामभ्यर्च्य विमुच्यते ॥५॥

अहं हि सर्वदेवानां प्रवर्तननिवर्तकः ।

न विद्यते चाभ्यधिको मत्तो लोकेषु कश्‍चन ॥६॥

तस्यैवं मन्यमानस्य जज्ञे नारायणांशजः ।

प्रोवाच प्रहसन वाक्यं रोषताम्रविलोचनः ॥७॥

किं कारणमिंद ब्रह्मान वर्तते तव साम्प्रतम ।

अज्ञानयोगयुक्तस्य न त्वेतदुचितं तव ॥८॥

अहं धाता हि लोकानां यज्ञो नारायणः प्रभुः ।

न मामृतेऽस्य जगतो जीवनं सर्वदा क्वचित ॥९॥

अहमेव परं ज्योतिरहमेव परा गतिः ।

मत्प्रेरितेन भवता सृष्टं भुवनमण्डलम ॥१०॥

एवं विवदतोर्मोहात परस्परजयैषिणोः ।

आजग्मुर्यत्र तौ देवौ वेदाश्चत्वार एव हि ॥११॥

अन्वीक्ष्य देव ब्रह्माणं यज्ञात्मानं चं संस्थितम ।

प्रोचुः संविग्नहृदया याथात्म्यं परमेष्ठिन ॥१२॥

ऋग्वेद उवाच

यस्यान्त स्थानि भूतानि यस्मात सर्वं प्रवर्तते ।

यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः ॥१३॥

यजुर्वेद उवाच

यो यज्ञॆरखिलैरीशो योगेन च समर्च्यते ।

यमाहुरीश्वरम देवं स देवः स्यात पिनाकधृक ॥१४॥

सामवेद उवाच

येनेदं भ्राम्यते चक्रं यदाकाशान्तरं शिवम ।

योगिभिर्विद्यते तत्त्वं महादेवः स शंकरः ॥१५॥

अथर्ववेद उवाच

यं प्रपश्यन्ति योगेशं यजन्तो यतयः परम ।

महेशं पुरुषं रुद्रं स देवो भगवान भवः ॥१६॥

एवं स भगवान ब्रह्मा वेदानामीरितं शुभम ।

श्रुत्वाह प्रहसह वाक्य विश्वात्मापि विमोहितः ॥१७॥

कथं तत्परमं ब्रह्मा सर्वसंगविवर्जितम ।

रमते भार्यया सार्धं प्रमथैश्चातिगर्वितैः ॥१८॥

इतिरितेऽथ भगवान प्रणवात्मा सनातनः ।

अमूतो मूर्तिमान भूत्वा वचः प्राह पितामहम ॥१९॥

प्रणव उवाच

न ह्रोष भगवान पत्‍न्या स्वात्मनो व्यतिरिक्तिया ।

कदाचिद रमते रुद्रस्तादृषो हि महेश्वरः ॥२०॥

अयं स भगवानीशः स्वयंज्योतिः सनातनः ।

स्वानन्दभुता कथिता देवी नागन्तुका शिवा ॥२१॥

इत्येकमुक्तेपि तदा यज्ञमूर्तेरजस्य च ।

नाज्ञानमगमन्नाशमीश्वरस्यैव मायया ॥२२॥

तदन्तरे महाज्योतिर्विरिज्जो विश्वभावनाः ।

प्रापश्यददभुतं दिव्यं पुरयन गगनान्तरम ॥२३॥

तन्मध्यसंस्थं विमलं मण्डलं तेजोसोज्ज्वलम ।

व्योममध्यगतं दिव्यं प्रादुरासीद द्विजोत्तमाः ॥२४॥

स दृष्टा वदनं दिव्यं मूर्धिं लोकपितामहः ।

तेन तन्मण्डलं घोरमालोकदनिन्दितम ॥२५॥

प्रजज्वालातिकोपेन ब्रह्माणः पंचमं शिरः ।

क्षणाददृश्यत महान पुरुषोः नीललोहितः ॥२६॥

त्रिशुलपिंगलो देवो नागयज्ञोपवीतवान ।

तं प्राह भगवान ब्रह्मा शंकर नीललोहितम ॥२७॥

जानमि भवतः पुर्वं ललाटादेव शंकर ।

प्रादुर्भावं महेशानं मामेव शरणं व्रज ॥२८॥

श्रुत्वा सगर्ववचनं पद्मयोनेरथेश्वरः ।

प्राहिणोत पुरुषं कालं भैरवं लोकदाहकम ॥२९॥

स कृत्वा सुमहद युद्धं ब्रह्माण कालभैरवः \

चकर्त तस्य वदनं विरित्र्चस्याथ पंचमम ॥३०॥

निकृत्तवदनो देवो ब्रह्मा देवेन शम्भुना ।

ममार चेशयोगेन जीवितं प्राप विश्वसृक ॥३१॥

अथानुपश्यद गिरिशं मण्डलान्तरसंस्थितम ।

समासीनं महादेव्या महादेव सनातनम ॥३२॥

भुजगंराजवलयं चन्द्रावयवभुषणम ।

कोटिसुर्यप्रतीकाश जटाजुटविराजितम ॥३३॥

शार्दुलचर्मवसनं दिव्यमालासमन्वितम ।

त्रिशुलपाणिं दुष्प्रेक्ष्यं योगिनं भूतिभुषणम ॥३४॥

यमन्तरा योगनिष्ठाः प्रपश्यन्ति हृदीश्‍वरम ।

तमादिदेवं ब्रह्माणं महादेवं ददर्श ह ॥३५॥

यस्य सा परमा देवी शक्तिराकशसंस्थिता ।

सोऽनन्तैश्वर्ययोगात्मा महेशो दृश्यतो किल ॥३६॥

यस्याशेषजगद बीजं विलयं याति मोहनम ।

सकृत्प्रणाममात्रेण स रुद्रः खलु दुश्यते ॥३७॥

योऽथ नाचरनिरतान स्वभक्तानेव केवलम ।

विमोचयति लोकानां नायको दृश्यते किल ॥३८॥

यस्य वेदविदः शान्ता निर्द्वन्द्वा ब्रहमचारिणः ।

विदन्ति विमलं रुपं स शम्भर्दृश्यते किल ॥३९॥

यस्य ब्रह्मादयो देवा ऋषयो ब्रह्मावादिनः

अर्चयन्ति सदा लिंग विश्‍वेशः खलु दृश्यते ॥४०॥

यस्याशेशजगद बीजं विलयं याति मोहनम ।

सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते ॥४१॥

विद्यासहायो भगवान यस्यासौ मण्डलान्तरम ।

हिरण्यगर्भपुत्रोऽसर्वीश्वरो दृश्यते किल ॥४२॥

यस्याशेषजगत्सूतिर्विज्ञानतनुरिश्वरी ।

न मुत्र्चति सदा पार्श्व शंकरोऽसावदृश्यत ॥४३॥

पुष्पं वा यादि वा पंत्र यत्पादयुगले जलम ।

दत्वा तरति संसारं रुद्रोऽसौ दृश्यते किल ॥४४॥

तत्संनिधाने सकलं नियच्छति सनातनः ।

कालः किल स योगात्मा कालकालो हि दृश्यते ॥४५॥

जीवनं सर्वलोकानां त्रिलोकस्यैव भूषणम ।

सोमः स दृश्यते देवः सोमो यस्य विभुषणम ॥४६॥

देव्या सह सदा साक्षाद यस्य योगः स्वभावतः ।

गीयते परमा मुक्तिः स योगी दृश्यते किल ॥४७॥

योगिनो योगतत्त्वज्ञा वियोगाभिमुखाऽनिशम ।

योगं ध्यायन्ति देव्याऽसौ स योगी दृश्यते किल ॥४८॥

सोऽनुवीक्ष महादेव महादेव्या सनतनम ।

वरासने समासीनमवाप परमा स्मृतिम ॥४९॥

लब्ध्वा माहेश्वरी दिव्यां संस्मृतिं भगवानजः ।

तोषयामास वरदं सोमं सोमविभुषणम ॥५०॥

ब्रह्मोवाच

नमो देवाय महते महादेव्यै नमो नमः ।

नमः शिवाय शान्ताय शिवायै शान्तये नमः ॥५१॥

ओं नमो ब्रह्माणे तुभ्यं विद्यायै ते नमो नमः ।

नमो मूलप्रकृतमहेशाय नमो नमः ॥५२॥

नमो विज्ञानदेहाय चिन्तायै ते नमो नमः ।

नमस्ते कालकालाय इश्वरायै नमो नमः ॥५३॥

नमो नमोऽस्तु रुद्राय रुद्राण्यै ते नमो नमः ।

नमो नमस्ते कामाय मायायै च नमो नमः ॥५४॥

नियन्त्रे सर्वकार्याणां क्षोभिकायैः नमो नमः ।

नमोऽस्तु ते प्रकृतये नमो नारायणायच च ॥५५॥

योगदायै नमस्तुभ्यं योगिनां गुरवे नमः ।

नमः संसारनाशाय संसारोत्पत्तये नमः ॥५६॥

नित्यानन्दाय विभवे नमोऽस्त्वानन्दमूर्तये ।

नमः कार्यविहिनाय विश्वप्रकृतये नमः ॥५७॥

ओंकारमूर्तये तुभ्यं तदन्तः संस्थिताय च ।

नमस्ते व्योमसंस्थाय व्योमशक्त्यै नमो नमः ॥५८॥

इति सोमाष्तकेनेशं प्रणनाम पितामहः ।

पपात दण्डवत भूमौ गृणन वै शतरुद्रियम ॥५९॥

अथ देवो महादेवः प्रणतार्तिहरो हरः ।

प्रोवाचोत्थाप्य हस्ताभ्यां प्रीतोऽस्मि तव साम्प्रतम ॥६०॥

दत्त्वासौ परमं योगमैश्वर्यमतुलं महत ।

प्रोवाचाग्रे स्थितं देवं नीललोहितमीश्वरम ॥६१॥

एष ब्रह्मास्य जगतः सम्पुज्यः प्रथमः सुतः ।

आत्मनो रक्षणीयस्ते गुरुर्ज्येष्ठः पिता तव ॥६२॥

अयं पुराणपुरुषो न हन्तव्यस्त्वयानघ ।

स्ययोगैर्श्वर्यमाहात्म्यान्मामेव शरणं गतः ॥६३॥

अयं च यज्ञो भगवान सगर्वो भवतानघ ।

शासितव्यो विरित्र्चस्य धारणीयं शिरस्त्वया ॥६४॥

ब्रह्माहत्यापनोदार्थ व्रतं लोकाय दर्शयन ।

चरस्व सततं भिक्षां संस्थापय सुरद्विजान ॥६५॥

इत्येतदुक्त्वा वचनं भगवान परमेश्वरः ।

स्थानं स्वाभाविकं दिव्य ययौ तप्तरमं पदम ॥६६॥

ततः स भगवानीशः कपर्दी नीललोहितः ।

ग्राहयामास वदनं ब्रह्माणः कालभैरवम ॥६७॥

चर त्वं पापनाशार्थं व्रतं लोकहितावहम ।

कपालहस्तो भगवान भिक्षां गृह्णातु सर्वतः ॥६८॥

उक्त्वैवं प्राहिणोत कन्यां ब्रह्माहत्यामिति श्रुताम ।

दंष्टाकरालवदनां ज्वालामालविभुषणाम ॥६९॥

यावद वाराणसीं दिव्यां पूरीमेष गमिष्यति ।

तावत त्वं भीषणे कालमनुगच्छ त्रिलोचनम ॥७०॥

एवमाभाष्य कालाग्निं प्राह देवो महेश्वरः ।

अटस्व निखिलं लोकं भिक्षार्थी मन्नियोगतः ॥७१॥

यदा द्रक्ष्यसि देवेशं नारायणमनामयम ।

तदासौ वक्ष्यति स्पष्टमुपायं पापशोधनम ॥७२॥

स देवदेवतावाक्यमाकर्ण्य भगवान हरः ।

कपालपाणिर्विश्वात्मा चचार भुवनत्रयम ॥७३॥

आस्थाय विकृतं वेषं दीप्यमानं स्वतेजसा ।

श्रीमत पवित्रमतुलं जटाजुटविराजितम ॥७४॥

कोटिसुर्यप्रतीकाशैः प्रमथैश्चतिगर्वितैः ।

भाति कालग्निनयनो महादेवः समावृतः ॥७५॥

पीत्वा तदमृतं दिव्यमानन्दं परमेष्ठिनः ।

लीलाविलासबहुलो लोकानागच्छतीश्वरः ॥७६॥

तं दृष्टा कालवदनं शंकरं कालभैरवम ।

रुपलावण्यसम्पन्नं नारीकुलमगादनु ॥७७॥

गायन्ति विविधं गीतं नृत्यन्ति पुरतः प्रभोः ।

सस्मितं प्रेक्ष्य वदनं चक्रुर्भ्रुभंगमेव च ॥७८॥

स देवदानवादीनां देशानभ्येत्य शुलधृक ।

जगाम विष्णोर्भवनं यत्रास्ते मधुसुदनः ॥७९॥

निरीक्ष्य दिव्यभवनं शंकरो लोकशंकरः ।

सहैव भुतप्रवरैः प्रवेष्टमुपचक्रमे ॥८०॥

अविज्ञाय परं भावं दिव्यं तत्पारमेश्वरम ।

न्यवारयत त्रिशुलांक द्वारपालो महाबलः ॥८१॥

शंखचक्रगदापाणिः पीतवासा महाभुजः ।

विष्वक्सेन इति ख्यातो विष्णोरंशसमुद्भवः ॥८२॥

अथैनं शंकरगणो युयुधे विष्णुसम्भवम ।

भीषणो भैरवादेशात कालवेग इति श्रुतः ॥८३॥

विजित्यं तं कालवेगं क्रोधसंरक्तलोचनः ।

रुद्रायाभिमुखं रौद्रं चिक्षेप च सुदर्शनम ॥८४॥

अथ देवो महादेवस्त्रिपुरारिस्त्रुशुलभृत ।

तमापतन्तं सावज्ञमालोकयदमित्रजित ॥८५॥

तदन्तरे महदभृतं युगान्तदहनोपमम ।

शुलेनोरसि निभिद्य पातयामास तं भुवि ॥८६॥

स शुलभिहतोऽत्यर्थ त्यक्त्वा स्वं परमं बलम ।

तत्याज जीवित दृष्टा मृत्त्युं व्याधिहतां इव ॥८७॥

निहत्य विष्णुपुरुषं सार्धं; प्रमथपुंगवैः ।

विवेश चान्तरगृहं समादान कलेवरम ॥८८॥

निरीक्ष्य जगतो हेतुमीश्वरं भगवान हरिः ।

शिरो ललाटात सम्भिद्य रक्तधारामपातयत ॥८९॥

गृहाण भगवान भिक्षां मदीयाममितद्युते ।

न विद्यतेऽनाभ्युदिता तव त्रिपुरमर्दन ॥९०॥

न सम्पुर्ण कपालं तद ब्रह्माणः परमेष्ठिनः ।

दिव्यं वर्षसहस्त्रं तु सा च धारा प्रवाहिताः ॥९१॥

अथाब्रवीत कालरुद्रं हरिर्नारायणः प्रभुः ।

संस्तुयं वैदिकैर्मन्त्रैब्रहुमानपुरः सरम ॥९२॥

किमर्थमेतद वदनं ब्रह्माणो भवता धृतम ।

प्रोवाच वृत्तमखिलं भगवान परमेश्वरः ॥९३॥

समाहुय हृषीकेशो ब्रह्माहत्यामथाच्युतः ।

प्रार्थयामास देवेशो विमुत्र्चेति त्रिशुलिनम ॥९४॥

न तत्याजाथ सा पार्श्व व्याहृतापि मुरारिणा ।

चिरं ध्यात्वा जगद्योनिः शंकरं प्राह सर्ववित ॥९५॥

व्रजस्व भगवन दिव्यां पुरीं वाराणसीं शुभाम ।

यत्राखिलजगदद्दोषं क्षिप्रं नाशयतीश्वरः ॥९६॥

ततः सर्वाणि गुह्मानि तीर्थान्यायतनानि च ।

जगाम लीलया देवो लोकानां हितकाम्यया ॥९७॥

संस्तुयमानः प्रमथैर्महायोगैरितस्ततः ।

नृत्यमानो महायोगी हस्तन्यस्तकलेवरः ॥९८॥

तमभ्यधावद भगवान हरिर्नारायणः स्वयम ।

अथास्थायापरं रुपं नृत्यदर्शनलालसः ॥९९॥

निरीक्षणामाणो गोविन्दं वृषेन्द्राकिंतशासनः ।

सस्मितोऽनन्तयोगात्मा नृत्याति स्म पुनः पुनः ॥१००॥

अथ सानुचरो रुद्रः सहारिर्धर्मवाहनः ।

भेजे महदेवपुरीं वाराणसीमति श्रुताम ॥१०१॥

प्रविष्टमात्रे देवेशे ब्रह्माहत्या कपर्दिने ।

हा हेत्युक्त्वा सनादं सा पातालं प्राप दुःखिता ॥१०२॥

प्रविश्य परमं स्थानं कपालं ब्रह्माणो हरः ।

गणनामग्रतो देवः स्थापयामास शंकरः ॥१०३॥

स्थापयित्वा महादेवो ददौ तत्त्व कलेवरम ।

उक्त्वा सजीवमस्त्वीशी विष्णवे स घृणानिधिः ॥१०४॥

ये स्मरन्ति ममाजस्त्रं कापालं वेषमुत्तमम ।

तेषा विनश्यति क्षिप्रामिहामुत्र च पातकम ॥१०५॥

आगम्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ।

तर्पयित्वा तत परं ज्ञानं ददामि परमं पदम ॥१०७॥

इतीदमुक्त्वा भगवान समलिंगं जनार्दनम ।

सहैव प्रमथेशानैः क्षणादन्तरधीयत ॥१०८॥

स लब्ध्वा भगवान कृष्णो विष्वक्सेनं त्रिशुलिंनः ।

स्वं देशमगमत तुर्ण गृहीत्वा परमं वपुः ॥१०९॥

एतद व कथितं पुण्यं महापाकनाशनमः ।

कपालमोचनं तीर्थं स्थाणोः प्रियकरं शुभम ॥११०॥

य इमं पठतेऽध्यायं ब्राह्मणानां समीपतः ।

वाचिकैर्मानसैः पापैः कायिकैश्च विमुच्यते ॥१११॥

इति श्रीकुर्मपुराण षटसाहस्त्रयां संहितायामुपरिविभागे एकत्रिंशोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP