संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
पंचमोऽध्यायः

कूर्मपुराणः - पंचमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


ऋषियोंको दिव्य नृत्य करते हुए भगवान शंकरका आकशमें दर्शन, मुनियोंद्वारा महेश्वरकी भावपुर्ण स्तुति करना

व्यास उवाच

एतावदुक्त्वा भगवान योगिनां परमेश्वरः ।

ननर्त परमं भावामैश्वरं सम्प्रदर्शयन ॥१॥

तं ते दद्रुशौरीशानं तेजसां परमं निधिम ।

नृत्यमानं महादेवं विष्णुना गगनेऽमले ॥२॥

यं विदुर्योगतत्वज्ञा योगिनो यतमानसाः ।

तमीशं सर्वभुतानामाकोशे दद्वशुः किल ॥३॥

यस्य मायामयं सर्व येनेदं प्रर्यते जगत ।

नृत्यमानः स्वयं विप्रैर्विश्‍वेशः खलु दृश्यते ॥४॥

यत्पादपंकजं स्मृत्वा पुरुषोऽज्ञानजं भयम ।

जहाति नृत्यमानं तं भुतेशं ददृशुः किल ॥५॥

यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः ।

ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥६॥

योऽज्ञानान्मोचयेत क्षिप्र प्रसन्नो भक्तवत्सलः ।

तमेव मोचकं रुद्रमाकशे ददृशुः परम ॥७॥

सहस्त्रशिरसं देवं सहस्त्रचरणाकृतिम ।

सहस्त्रबाहुं जटिलं चन्द्रार्धकृतशेखरम ॥८॥

वसानं चर्म वैयाघ्रं शुलासक्तमहाकरम ।

दण्डपाणिं त्रयीनेत्रं सुर्यसोमाग्निलोचनम ॥९॥

ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम ।

दंष्ट्राकराल दुर्धेर्षं सुर्यकोटिसमप्रभम ॥१०॥

अण्डस्थं चान्डबाह्मस्थं बाह्ममभ्यन्त परम ।

सृजन्तमनलज्वालं दहन्तमखिलं जगत ।

नृत्यन्तं ददृशर्देवं विश्वकर्माणमीश्वरम ॥११॥

महादेवं महायोगं देवानमपि दैवतम ।

पशुनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम ॥१२॥

पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम ।

कालात्मानं कालकालं देवदेवं महेश्वरम ॥१३॥

उमापतिं विरुपाक्षं योगानन्दमर्य परम ।

ज्ञानवैराग्यनिलयं ज्ञनयोगं सनातनम ॥१४॥

शाश्वतैश्वर्यविभवं धर्माधरं दुरासदम ।

महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम ॥१५॥

आधारं सर्वशक्तिनां महायोगेवरेश्वरम ।

योगिनां परमं ब्रह्मा योगिनां योगवन्दितम ।

योगिनां हृदि तिष्ठन्तं योगमायासमावृतम ॥१६॥

क्षणेन जगतो योनिं नारायणमनामयम ।

ईश्वरेणैकतपन्नमश्यन ब्रह्मावादिनः ॥१७॥

दृष्टा तदैश्वरंक रुपं रुद्रनारायणात्मकम ।

कृतार्थं मेनिर सन्तः स्वात्मानं ब्रह्मावादिनः ॥१८॥

सबत्कुमारः सनको भृगुश्च सनातनश्चैव सनन्दश्च ।

रुद्रोऽगिंर वमदेवोऽथ शुक्रो महार्षिरत्रिः कपिलो मरीचिः ॥१९॥

दृष्टाथ रुद्रं जगदीशितारं तं पद्मनाभाश्रितवामभागम ।

ध्यत्वा हृदिस्थं प्रणिपत्य मुर्ध्रा बदध्वात्र्जालिं स्वेषु शिरः सु भुयः ॥२०॥

ओंकरमुच्चार्यं विलोक्य देव मन्तःशरीरे निहितं गुहायाम ।

समस्तुवन ब्रह्मामयैर्वचोभि रानन्दपुर्णायतमानसास्ते ॥२१॥

मुनय ऊचुः

त्वामेकमीशं पुरुषं पुराणं प्राणेश्वर रुद्रमनन्तयोगम ।

नमाम सर्वे हृदि संनिविष्टं प्रचेतसं ब्रह्मामयं पवित्रम ॥२२॥

त्वा पश्‍यन्ति मुनयो ब्रह्मयोनिण दान्ता शन्ता विमलं रुक्मवर्णम ।

ध्यात्वत्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं तत्पर च ॥२३॥

त्वत्तः प्रसुतां जगतः प्रसूतिः सर्वात्मभूस्त्वं परमाणुभूतः ।

अणोरणीयान महतो महियां स्त्वामेव सर्वं प्रवदन्ति सन्तः ॥२४॥

हिरण्यगर्भो जगदन्तरात्मा त्वत्तोऽधिजातः पुरुषः पुराणः ।

संजायमानो भवता विसृष्टो यथाविधानं सकलं ससर्जः ॥२५॥

त्वत्तो वेदाः सकलाः सम्प्रसूतास्त्वय्येवान्ते सस्थितिं ते लभन्ते ।

पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये संनिविष्टम ॥२६॥

त्वयैवेदं भ्राम्यते ब्रह्माचक्रें मायावी त्व जगतामेकनाथः ।

नमामस्त्वां शरण सम्प्रपन्ना योगात्मानं चिप्ततिं दिव्यनृत्यम ॥२७॥

पश्यामस्त्वां परमाकाशमध्ये नृत्यन्तं ते महिमानं स्मरामः ।

सर्वात्मान बहुधा संनिविष्टंब्रह्मानन्दमनुभुयानुभुय ॥२८॥

ॐ कारस्ते वाचको मुक्तिबीजं त्वमक्षरं प्रकृतौ गुढरुपम ।

तत्वां सत्यं प्रवदन्तीह सन्तः स्वयम्प्रभं भवतो यत्प्रकाशम ॥२९॥

स्तुवन्ति त्वां सततं सर्ववेदा नामन्ति त्वमृषयाः क्षीणदोषाः ।

शान्तात्मान सत्यसंधा वरिष्ठं विशान्ति त्वां यतयो ब्रह्मनिष्ठा ॥३०॥

एको वेदो बहुशाखो ह्यानन्तस्त्वामेवैकं बोधयत्येकरुपम ।

वेद्यं त्वा शरणं ये प्रपन्नास्तेषा शान्तिः शाश्वती नेतरेषाम ॥३१॥

बह्वानीशोऽनादिमांस्तेजोराशिर्ब्रह्मा विश्वं परमेष्ठि वरिष्ठः ।

स्वत्मानन्दमनुभ्याधिशेते स्वयं ज्योतिरचलो नित्यमुक्तः ॥३२॥

एको रुद्रस्त्वं करोषीहं विश्‍वं त्व पालयस्याखिलं विश्वरुपः ।

त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वांक शरणं सम्प्रपन्नाः ॥३३॥

त्वामेकमाहुः कविमेकरुद्रं प्राणं बृहन्तं हरिमाग्निमीशम ।

इन्द्रं मृत्युमनिलं चिकितानं धतारमादित्यमनेकरुपम ॥३४॥

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम ।

त्वमव्ययः शाश्वतधर्मगोप्ता स्नातनस्वं पुरुशोत्तमोऽसि ॥३५॥

त्वमेव विष्णुश्चतुराननस्त्वंत्वमेव रुद्रो भगवानधीशः ।

त्वं विश्वनाभिः प्रकृति प्रतिष्ठा सर्वेश्वरस्त्वं परमेश्वरोऽसि ॥३६॥

त्वामेकमाहुः पुरुषं पुराण मादित्यवर्ण तमसः परस्तात ।

चिन्मात्रमव्यक्तमचिन्त्यरुपं खं ब्रह्मा शुन्यं प्रकृतिं निर्गुणं च ॥३७॥

यदन्तरा सर्वमिदं विभति यदव्ययं निर्मलमेकरुपम ।

किमप्यचिन्त्यं तव रुपमेतत तदन्तरा यत्प्रतिभाति तत्वम ॥३८॥

योगे श्वरं रुद्रमन्तशक्तिम परायणं ब्रह्मातनुं पवित्रम ।

नमाम सर्व शरणार्थिनस्त्वां प्रसीद भूताधिपते महेश ॥३९॥

त्वत्पादपद्मस्मरणादशेष संसारबीजं विलयं प्रयाति ।

मनो नियम्य प्रणिधाय कायं प्रसादयमो वयमेकमीशम ॥४०॥

नमो भवायास्तु भवोद्भवाय कालाय सर्वाय हराय तुभ्यम ।

नमोऽस्तु रुद्राय कपर्दिने ते नमोऽग्नये देव नमः शिवाय ॥४१॥

ततः स भगवान देवः कपर्दी वृषवाहनः ।

संह्रुत्य परमं रुपं प्रकृतिस्थोऽभवद भवः ॥४२॥

ते भवं भूतभव्येशं पूर्ववत समवस्थितम ।

द्वष्टा नारायण देवं विस्मिता वाक्यमब्रुवन ॥४३॥

भगवान भूतभव्येश गोवृषाकिंतशासन ।

दृष्टा ते परमं रुपं निर्वृताः स्म सनातन ॥४४॥

भवत्प्रसादादमले परस्मिनं परमेस्वरे ।

अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥४५॥

इदानीं श्रोतुमिच्छमो माहात्म्यं तव शंकर ।

भुयोऽपि तव यन्नित्यं याथात्म्यं परमेष्ठिनः ॥४६॥

स तेषा वाक्यमाकण्य योगिनां योगसिद्धिदः ।

प्राह गम्भीरया वाचा समलोक्य च माधवम ॥४७॥

इति श्रीकूर्मपुराण षटसाहस्रयां संहितायामुपरिविभागे ( इश्वरगीतासु ) पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP