संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
नवमोऽध्यायः

कूर्मपुराणः - नवमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


महादेवके विश्वरुपत्वक वर्णन तथा इश्वर सम्बन्धी ज्ञानका प्रतिपदन

ऋषय ऊचुः

निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः ।

तन्नो वद महादेव विश्वरुपः कथं भवान ॥१॥

ईश्‍वर उवाच

नाहं विश्नो न विश्‍व च मामृते विद्यते द्विजाः ।

मायनिमित्तमत्रस्ति सा चाम्तानपमपाश्रिता ॥२॥

अनादिनिधना शक्तिर्मायाव्यक्तसमाश्रया ।

तन्निमित्तः प्रपत्र्चोऽयमव्यक्तदाभवत खलु ॥३॥

अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम ।

अहमेवं परं ब्रह्मा मत्तो ह्यान्यत्र विद्यते ॥४॥

तस्मान्मे विश्वरुपत्वं निश्चितं ब्रह्मावादिभिः ।

एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम ॥५॥

अहं तत परमं ब्रह्मा परमात्मा सनातनः ।

अकारणं द्विजाः प्रोक्तो न दोषो ह्मात्मनस्तथा ॥६॥

अनन्ता शक्तयोऽव्यक्ते मायाद्याः संस्थिता ध्रुवाः ।

तस्मिन दिवि स्थितं नित्यमव्यक्त भाति केवलम ॥७॥

याभिस्तल्लक्ष्यते भिन्नमभिन्नं तु स्वभावतः ।

एकया मम सायुज्यमनादीनिधनं ध्रुवम ॥८॥

पुंसोऽभूदन्यया भूतिरन्यया तत्तिरोहितम ।

अनादिमध्यं तिष्थन्तं युज्यतेऽविद्यया किल ॥९॥

तदेतत परमं व्यक्तं प्रभामण्दलमण्डितम ।

तदक्षरं परं ज्योतिस्तद विष्णोः परमं पदम ॥१०॥

तत्र सर्वमिद प्रोतमोतं चैवखिलं जगत ।

तदेव च जगत कृत्स्नं तद विज्ञाय विमुच्यते ॥११॥

यतो वाचो निवर्तन्ते अप्राप्य मनस सह ।

आनन्दं ब्रह्माणो विद्वान बिभेति न कृतश्चन ॥१२॥

वेदाहमेतं पुरुषं महान्त मादित्यवर्ण तमसः परस्तात ।

तद विज्ञाय परिमुच्यते विद्वान नित्यानन्दी भवति ब्रह्माभुतः ॥१३॥

यज्ज्योतिषां ज्योतिरेकं दिविस्थम ।

तदेवात्मानं मन्यमानोऽथ विद्वा नात्मानन्दी भवाति ब्रह्माभुतः ॥१४॥

तदव्ययं कलिलं गुढदेहं ब्रह्मानन्दममृतं विश्वर्धाम ।

वदन्येव ब्रह्माणा ब्रह्मानिष्ठा यत्र गत्वा न निवर्तेत भुयः ॥१५॥

हिरण्मये परमाकाशतत्त्वे यदर्चिषि प्रविभातीव तेजः ।

तद्विज्ञाने परिपश्यन्ति धीरा विभ्राजमानं विमलं व्योम धाम ॥१६॥

ततः परं परिपश्यन्ति धीरा आत्मान्यात्मानमनुभुयानुभुय ।

स्वयम्प्रभः परमेष्ठी महीयान ब्रह्मानन्दी भगवानीश एषः ॥१७॥

एको देवः सर्वेभुतेषु गुढः सर्वव्यापी सर्वभुतान्तरात्मा ।

तमेवैकं येऽनुपश्यन्ति धीरा स्तेषां शान्ति शाश्‍वती नेतरेषाम ॥१८॥

सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।

सर्वव्यापी च भगवान न तस्मादन्यादिष्यते ॥१९॥

इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुंगवाः ।

गोपनीयं विशेषेण योगिनामपि दुर्लभम ॥२०॥

इति श्रीकूर्मपुराण षटसाहस्रयां संहितायामुपरिविभागे ( ईश्वरगीतासु ) नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP