संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
पंचदशोऽध्यायः

कूर्मपुराणः - पंचदशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


गृहस्थधर्म तथा गृहस्थके सदाचरका वर्णन, धर्माचरण एवं सत्यधर्मकी महिमा

व्यास उवाच

वेद वेदौ तथा वेदान वेदान वा चतुरो द्विजाः ।

अधीत्य चाधिगम्यार्थं ततः स्नायाद द्विजोत्तमः ॥१॥

गुरवे तु वरं दत्वा स्नायीत तदनुज्ञया ।

चीर्णव्रतोऽथ युक्तात्माक सशक्तः स्नातुमर्हति ॥२॥

वैणवीं धारयेद यष्टिमन्तर्वासस्तथोत्तरम ।

यजॉपवीताद्वितयं सोदकं च कमन्डलुम ॥३॥

छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ।

रौक्मे च कुण्डले वेदं कुत्तकेशनख शुचिः ॥४॥

स्वाध्याये नित्ययुक्तः स्याद बहिर्माल्यं च धारयेत ।

अन्यत्र कात्र्चानाद विप्रो न रक्तां बिभृयात स्त्रजम ॥५॥

शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ।

न जीर्णमलवदवासा भवेद वै विभते सति ॥६॥

न रक्तमुल्बणं चान्यधृतं अवासो न कुण्डिकाम ।

नोपानहु स्त्र्जं च्थ पादुके च प्रयोजयेत ॥७॥

उपवीतमलंकारं दर्भान कृष्णाजिनानि च ।

नापसव्यं परिदध्याद वासो न विकृतं वसेत ॥८॥

आहरेद विधिवद दारान सद्रुशानात्मनः शुभान ।

रुपलक्षणसंयुक्तान योनिदोषविवर्जितान ॥९॥

अमातृगोत्रप्रभावामसमानर्षिगोत्रजाम ।

आहरेद ब्राह्मणो भ्रार्यां शीलशौचसमन्विताम ॥१०॥

ऋतुकालभिगामी स्याद यावत पुत्रोऽभिजायते ।

वर्जयेत प्रतिषिद्धानि प्रयन्तेन दिनानि तु ॥११॥

षष्ठष्टमीं पंचदशीं द्वादशीं च चतुर्दशीम ।

ब्रह्माचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥१२॥

आदधीतवसथ्याग्निं जुहुयाज्जातवेदसम ।

व्रतानि स्नातको नित्यं पावनानि च पालयेत ॥१३॥

वेदोदितं स्वकं कर्मं नित्यं कुर्यादतन्दितः ।

अकूर्वाणः पतत्याशु नरकानतिभीषणान ॥१४॥

अभ्यसेत प्रयतो वेदं महायज्ञान न हापयेत ।

कुर्याद गृहाणि कर्माणि संध्योपासनमेव च ॥१५॥

संख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा ।

दैवतान्यपि गच्छेत कुर्याद भायाभिषोपाषणाम ॥१६॥

न धर्मं ख्यापयेद विद्वान न पापं गूहयेदपिः ।

कुर्वातात्महितं नित्यं सर्वभुतानुकम्पमः ॥१७॥

वयसःकुर्मणो ऽर्थस्य श्रुतस्याभिजनस्य च ।

वेषवाग्बुद्धिसारुप्यमाचरन विचरेत सदा ॥१८॥

श्रुतिस्मृत्युदित सम्यक सधुभिर्यश्च सेवितः ।

तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित ॥१९॥

येनास्य पितरो याता येन याताः पितामहाः ।

तेन यायात सतां मार्गं तेन गच्छन न रिष्यति ॥२०॥

नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान ।

सत्यवादी जितक्रोधी ब्रह्माभूयाय कल्पते ॥२१॥

संध्यास्नानपरो नित्यं ब्रह्मायज्ञपरायणः ।

अनसुयो मृदुर्दान्तो गृहस्थः प्रेत्य वर्धते ॥२२॥

वीतरागभक्रोधो लोभमोहर्विवर्जितः ।

सावित्रीजाप्यनिरतः श्राद्धकृन्मुच्यते गृही ॥२३॥

मातापित्रोर्हिते युक्तो गोब्राह्माणहिते रतः ।

दान्तो यज्वा देवभक्तो ब्रह्मालोके महीयते ॥२४॥

त्रिवर्गसेवी सततं देवतानां च पुजनम ।

कुर्यादहरहर्नित्यं नमस्येत प्रयतः सुरान ॥२५॥

विभगशीलः सततं क्षमायुक्तोदयालुकः ।

गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत ॥२६॥

क्षमा दया च विज्ञानं सत्यं चैव दमः शमः ।

अध्यात्मनिरतं ज्ञानमेतद ब्राह्मणलक्षणम ॥२७॥

एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः ।

यथाशक्ति चरण कर्म निन्दितानि विवर्जयेत ॥२८॥

विधुय मोहकलिलं लध्वा योगमनुत्तमम ।

गृहस्थो मुच्यते बन्धात नात्र कार्या विचारणा ॥२९॥

विगर्हातिक्रमाक्षेपहिंसाबन्धवधात्मनाम ।

अन्यमन्युसमुत्थानां दोषाणां मर्षण क्षमा ॥३०॥

स्वदुःखेष्विव कारुण्यं परदुःखेषु सौहृदात ।

दयेति मुनयः प्राहुः साक्षाद धर्मस्य साधनम ॥३१॥

चतुर्दशानां विद्यानां धारणं हि यथार्थतः ।

विज्ञानामिति तद विद्याद येन धर्मो विवर्धते ॥३२॥

अधीत्य विधिवद विद्यामर्थ चैवोपलभ्यं तु ।

धर्मकार्यान्निवृत्तश्‍चेन्न तद विज्ञानमिष्यति ॥३३॥

सत्येन लोकात्र्जयति सत्यं तत्परमं पदम ।

यथाभूतप्रवादं तु सत्यमाहुर्मनीषिणः ॥३४॥

दमः शरीरोपरमः शमः प्रज्ञाप्रसादजः ।

अध्यात्ममक्षरं विद्याद यत्र गत्वा न शोचति ॥३५॥

यया स देवो भगवान विद्यया वेद्यते परः ।

साक्षाद देवो महादेवस्तज्ज्ञकनमिति कीर्तितम ॥३६॥

तन्निष्ठस्तप्तरो विद्वान्नित्यमक्रोधन शुचि ।

महायज्ञपरो विप्रो लभते तदनुत्तमम ॥३७॥

धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत ।

न हि देहं विना रुद्रः पुरुषैर्विद्यते परः ॥३८॥

नित्यं धर्मार्थकामेषुअ युज्येत नियतो द्विजः ।

न धर्मवर्जितं काममर्थं वा मनसा स्मरेत ॥३९॥

सीदन्नपि हि धर्मेण न त्वधर्मे समाचरेत ।

धर्मो हि भगवान देवो गतिः सर्वेषु जन्तुषु ॥४०॥

भूतानां प्रियकारी स्यात न परद्रोहकर्माधीः ।

न वेददेवतानिन्दाम कुर्यात तैश्च न संवसेत ॥४१॥

यस्त्विमं नियतं विप्रो धर्माध्यायं पठेच्युति ।

अध्यापतेत श्रावयेद वा ब्रह्मालोक महीयते ॥४२॥

इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे पंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP