संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
अकारादिदत्ताष्टोत्तरशतनामावलिः ।

अकारादिदत्ताष्टोत्तरशतनामावलिः ।

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess


१. अत्रिवरदाय नमः ।

२. अनसूयानंदवर्धनाय नमः ।

३. अवधूताय नमः ।

४. आजीविने नमः ।

५. आडंबरद्विषे नमः ।

६. आत्रेयाय नमः ।

७. आहितुण्डिकाय नमः ।

८. इज्याय नमः ।

९. इद्धाय नमः ।

१०. इभारिमध्याय नमः ।

११. ईष्मान्तकाय नमः ।

१२. उटजवासिने नमः ।

१३. उत्कलितेक्षणाय नमः ।

१४. उत्तानशायिने नमः ।

१५. ऊर्जस्वलाय नमः ।

१६. ऊर्ध्वरेतसे नमः ।

१७. ऊष्मपाय नमः ।

१८. ऋणमोचनाय नमः ।

१९. ऋतंभराय नमः ।

२०. ऋदाय नमः ।

२१. ऋवन्द्याय नमः ।

२२. लृस्थगीताय नमः ।

२३. एकवीराय नमः ।

२४. एकाक्षरस्वरुपाय नमः ।

२५. एणाङकबन्धवे नमः ।

२६. ऐकान्तिकसुखाय नमः ।

२७. ऐणासनाय नमः ।

२८. ओजस्विने नमः ।

२९. ईदनप्रियाय नमः ।

३०. औदुम्बराय नमः ।

३१. औधस्यान्नाय नमः ।

३२. औरुपिणे नमः ।

३३. कजेक्षणाय नमः ।

३४. कद्रुकेशाय नमः ।

३५. कन्थाधारिणे नमः ।

३६. कपालपाणये नमः ।

३७. खटधराय नमः ।

३८. खर्वटनिवासिने नमः ।

३९. खलारातये नमः ।

४०. गगनाध्वगाय नमः ।

४१. गणिकागतिदाय नमः ।

४२. गह्वरगेहाय नमः ।

४३. घनश्याम नमः ।

४४. घर्मांशवे नमः ।

४५. ङदेवाय नमः ।

४६. चक्रधराय नमः ।

४७. चराचरस्वरुपिणे नमः ।

४८. छन्दोगीताय नमः ।

४९. छमण्डनाथाय नमः ।

५०. जगन्मित्राय नमः ।

५१. जटिलाय नमः ।

५२. जन्मातीताय नमः ।

५३. झरस्नायिने नमः ।

५४. झषाङकदाहिने नमः ।

५५. त्रविवर्जिताय नमः ।

५६. टजिताय नमः ।

५७. टट्टरीद्रुहे नमः ।

५८. ठक्कुराय नमः ।

५९. डमरुकराय नमः ।

६०. डमाकदारिणे नमः ।

६१. ढक्कवासिने नमः ।

६२. ढक्कानादप्रियाय नमः ।

६३. ण्यस्नायिने नमः ।

६४. तटस्थाय नमः ।

६५.तत्त्वज्ञाय नमः ।

६६. तपोनिधये नमः ।

६७. तमोनुदे नमः ।

६८. थवासिने नमः ।

६९. दत्तात्रेयाय नमः ।

७०. दयाघनाय नमः ।

७१. दरवरार्चिताय नमः ।

७२. दरीगेहाय नमः ।

७३. धट्टीवस्त्राय नमः ।

७४. घन्याय नमः ।

७५. धर्माधर्मातिगाय नमः ।

७६. नग्नाय नमः ।

७७. नटवराय नमः ।

७८. नग्नाङगयङकाय नमः ।

७९. पक्षापक्षरहिताय नमः ।

८०. पङिक्तपावनाय नमः ।

८१. पतितोद्धारकाय नमः ।

८२. फटाछत्राय नमः ।

८३. फलाशनाय नमः ।

८४. बटुवेषाय नमः ।

८५. बहूदकाय नमः ।

८६. भगुरवे नमः ।

८७. भट्टारकाय नमः ।

८८. भस्मोद्धू लिताङगाय नमः ।

८९. मञ्जुभाषिणे नमः ।

९०. मनीषिणे नमः ।

९१. यतिवेषाय नमः ।

९२. यदृच्छालाभसन्तुष्टाय नमः ।

९३. ’रङग’-तारकाय नमः ।

९४. रणशूराय नमः ।

९५. रम्याय नयः ।

९६. लघ्वाहाराय नसः ।

९७. लब्धवर्णाय नमः ।

९८. लम्बहस्ताय नमः ।

९९. वज्रदेहाय नमः ।

१००. वनाश्रमिणे नमः ।

१०१. शकुन्तक्रीडाय नमः ।

१०२. शरण्याय नमः ।

१०३. षड्‌बाहवे नमः ।

१०४. संयमिने नमः ।

१०५. सत्ययज्ञाय नमः ।

१०६. सरसिजाक्षाय ममः ।

१०७. हठयोगविशारदाय नमः ।

१०८. हंसाय नमः ।

N/A

References : N/A
Last Updated : September 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP