संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
दक्षिणामूर्ति अष्टोत्तर शतनामावलिः

दक्षिणामूर्ति अष्टोत्तर शतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


ॐ विद्यारूपिणे नमः ॥
ॐ महायोगिने नमः ॥
ॐ शुद्ध ज्ञानिने नमः ॥
ॐ पिनाकधृते नमः ॥
ॐ रत्नालङ्कृतसर्वाङ्गिने नमः ॥
ॐ रत्नमौलये नमः ॥
ॐ जटाधराय नमः ॥
ॐ गङ्गाधारिणे नमः ॥
ॐ अचलवासिने नमः ॥
ॐ महाज्ञानिने नमः ॥१०॥
ॐ समाधिकृते नमः ॥
ॐ अप्रमेयाय नमः ॥
ॐ योगनिधये नमः ॥
ॐ तारकाय नमः ॥
ॐ भक्तवत्सलाय नमः ॥
ॐ ब्रह्मरूपिणे नमः ॥
ॐ जगद्व्यापिने नमः ॥
ॐ विष्णुमूर्तये नमः ॥
ॐ पुरातनाय नमः ॥
ॐ उक्षवाहाय नमः     ॥२०॥
ॐ चर्मवाससे नमः ॥
ॐ पीताम्बर विभूषणाय नमः ॥
ॐ मोक्षदायिने नमः ॥
ॐ मोक्ष निधये नमः ॥
ॐ अन्धकारये नमः ॥
ॐ जगत्पतये नमः ॥
ॐ विद्याधारिणे नमः ॥
ॐ शुक्ल तनवे नमः ॥
ॐ विद्यादायिने नमः ॥
ॐ गणाधिपाय नमः    ॥३०॥
ॐ प्रौढापस्मृति संहर्त्रे नमः ॥
ॐ शशि मौळये नमः ॥
ॐ महास्वनाय नमः ॥
ॐ सामप्रियाय नमः ॥
ॐ अव्ययाय  नमः ॥
ॐ साधवे नमः ॥
ॐ सर्ववेदैरलङ्कृताय नमः ॥
ॐ हस्ते वह्नि धराय नमः ॥
ॐ श्रीमते मृगधारिणे नमः ॥
ॐ वशङ्कराय नमः  ॥४०॥
ॐ यज्ञनाथाय नमः ॥
ॐ क्रतुध्वंसिने नमः ॥
ॐ यज्ञभोक्त्रे नमः ॥
ॐ यमान्तकाय नमः ॥
ॐ भक्तानुग्रह मूर्तये नमः ॥
ॐ भत सेव्याय नमः ॥
ॐ वृषध्वजाय नमः ॥
ॐ भस्मोद्धूळित सर्वाङ्गाय नमः ॥
ॐ अक्षमालाधराय नमः ॥
ॐ महते नमः    ॥५०॥
ॐ त्रयीमूर्तये नमः ॥
ॐ परब्रह्मणे नमः ॥
ॐ नागराजैरलङ्कृताय नमः ॥
ॐ शान्तरूपायमहाज्ञानिने नमः ॥
ॐ सर्वलोकविभूषणाय नमः ॥
ॐ अर्धनारीश्वराय नमः ॥
ॐ देवाय नमः ॥
ॐ मुनिसेव्याय नमः ॥
ॐ सुरोत्तमाय नमः ॥
ॐ व्याख्यानदेवाय नमः ॥६०॥
ॐ भगवते नमः ॥
ॐ रविचन्द्राग्नि लोचनाय नमः ॥
ॐ जगद्गुरवे नमः ॥
ॐ महादेवाय नमः ॥
ॐ महानन्द परायणाय नमः ॥
ॐ जटाधारिणे नमः ॥
ॐ महायोगिने नमः ॥
ॐ ज्ञानमालैरलङ्कृताय नमः ॥
ॐ व्योमगङ्गाजलस्थानाय नमः ॥
ॐ विशुद्धाय नमः ॥७०॥
ॐ यतये नमः ॥
ॐ ऊर्जिताय नमः ॥
ॐ तत्त्वमूर्तये नमः ॥
ॐ महायोगिने नमः ॥
ॐ महासारस्वतप्रदाय नमः ॥
ॐ व्योममूर्तये नमः ॥
ॐ भक्तानामिष्टाय नमः ॥
ॐ कामफलप्रदाय नमः ॥
ॐ परमूर्तये नमः ॥
ॐ चित्स्वरूपिणे नमः ॥८०॥
ॐ तेजोमूर्तये नमः ॥
ॐ अनामयाय  नमः ॥
ॐ वेदवेदाङ्ग तत्त्वज्ञाय नमः ॥
ॐ चतुःषष्टि कलानिधये नमः ॥
ॐ भवरोगभयध्वंसिने नमः ॥
ॐ भक्तनामभयप्रदाय नमः ॥
ॐ नीलग्रीवाय नमः ॥
ॐ ललाटाक्षाय नमः ॥
ॐ गजचर्मणे नमः ॥
ॐ गतिप्रदाय नमः ॥९०॥
ॐ अरागिणे नमः ॥
ॐ कामदाय नमः ॥
ॐ तपस्विने नमः ॥
ॐ विष्णुवल्लभाय नमः ॥
ॐ ब्रह्मचारिणे नमः ॥
ॐ सन्यासिने नमः ॥
ॐ गृहस्थाश्रमकारणाय नमः ॥
ॐ दान्ताय नमः ॥
ॐ शमवतां श्रेष्ठाय नमः ॥
ॐ सत्यरूपाय नमः ॥१००॥
ॐ दयापराय नमः ॥
ॐ योगपट्टाभिरामाय नमः ॥
ॐ वीणाधारिणे नमः ॥
ॐ विचेतनाय नमः ॥
ॐ मति प्रज्ञासुधाधारिणे नमः ॥
ॐ मुद्रापुस्तकधारणाय नमः ॥
ॐ वेतालादि पिशाचौघ राक्षसौघ विनाशनाय नमः ॥
ॐ रोगाणां विनिहन्त्रे नमः ॥
ॐ सुरेश्वराय नमः ॥१०८॥
॥ इति श्री दक्षिणामूर्ति अष्टोत्तर शतनमावलिः सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP