संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
श्रीदक्षिणामूर्ति अष्टोत्तरशतनामावलिः

श्रीदक्षिणामूर्ति अष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


जप करताना सर्व नावांच्या आधी ‘ॐ‘ आणि नंतर ‘नमः‘ लावावा.
ओंकारसिंहसर्वेन्द्राय
ओंकारोद्यानकोकिलाय
ओंकारनीडशुकराजे
ओंकारारण्यकुञ्जराय
नगराजसुताजानये
नगराजनिजालयाय
नवमाणिक्यमालाढ्याय
नवचन्द्रशिखामणये
नन्दिताशेषमौनीन्द्राय
नन्दीशादिमदेशिकाय १०
मोहानलसुधासाराय
मोहांबुजसुधाकराय
मोहान्धकारतरणये
मोहोत्पलनभोमणये
भक्तज्ञानाब्धिशीतांशवे
भक्ताज्ञानतृणानलाय
भक्तांभोजसहस्रांशवे
भक्तकेकिघनाघनाय
भक्तकैरवराकेन्दवे
भक्तकोकदिवाकराय २०
गजाननादिसंपूज्याय
गजचर्मोज्ज्वलाकृतये
गङ्गाधवलदिव्याङ्गाय
गङ्गापङ्कलसज्जटाय
गगनांबरसंवीताय
गहनामुक्तमूर्धजाय
वदनाब्जजिताब्जश्रिये
वदनेन्दुस्फुरन्मृदुस्मिताय
वरदानैकनिपुणाय
वरवीणोज्ज्वलत्कराय ३०
वनवाससमुल्लासाय
वनवीरैकलोलुपाय
तेजःपुञ्जघनाकाराय
तेजसामपि भासकाय
विनेयानां तेजःप्रदाय
तेजोमयनिजाश्रमाय
दमितानङ्गसंग्रामाय
दरहासजिताङ्गनाय
दयारससुधासिन्धवे
दरिद्रजनशेवधये ४०
क्षीरेन्दुस्फटिकाकाराय
क्षीरेन्दुमुकुटोज्ज्वलाय
क्षीरोपहाररसिकाय
क्षिप्रैश्वर्यफलप्रदाय
नानाभरणमुग्धाङ्गाय
नारीसम्मोहनाकृतये
नादब्रह्मरसास्वादिने
नागभूषणभूषिताय
मूर्तिनिन्दितकन्दर्पाय
मूर्तामूर्तजगद्वपुषे ५०
मूकाज्ञानतमोभानवे
मूर्तिमत्कल्पपादपाय
तरुणादित्यसङ्काशाय
तन्त्रीवादनतत्पराय
तरुमूलैकनिलयाय
तप्तजाम्बूनदप्रभाय
तत्त्वपुस्तकोल्लसत्पाणये
तपनोडुपलोचनाय
यमसन्नुतसत्कीर्तये
यमसंयमसंयुताय ६०
यतिरूपधराय मौनिने
यतीन्द्रोपास्यविग्रहाय
मन्दारहाररुचिराय
मदनायुतसुन्दराय
मन्दस्मितलसद्वक्त्राय
मधुराधरपल्लवाय
मञ्जीरमञ्जुपादाब्जाय
मणिपट्टोल्लसत्कटये
हस्ताङ्कुरितचिन्मुद्राय
हठयोगपरमोत्तमाय ७०
हंसजप्याक्षमालाढ्याय
हंसेन्द्राराध्यपादुकाय
मेरुशृङ्गतटोल्लासाय
मेघश्याममनोहराय
मेधाङ्कुरालवालक्रमाय
मेधापक्वफलद्रुमाय
धार्मिकान्तर्गुहावासाय
धर्ममार्गप्रवर्तकाय
धामत्रयनिजारामाय
धर्मोत्तममनोरथाय ८०
प्रबोधोद्गारदीपश्रिये
प्रकाशितजगत्त्रयाय
प्रज्ञाचन्द्रशिलाचन्द्राय
प्रज्ञामणिवराकराय
ज्ञान्तरान्तरभासात्मने
ज्ञातृज्ञादिकुलागताय
प्रपन्नपारिजाताग्र्याय
प्रण्तार्त्यब्धिबाडवाय ९०
भूतानां प्रमाणभूताय
प्रपञ्चवीतरागाय
तत्त्वमसिसंवेद्याय
यक्षगेयात्मवैभवाय
यज्ञादिदेवतामूर्तये
यजमानवपुर्धराय
छत्राधिपतिविश्वेशाय
छत्रचामरसेविताय
छन्दश्शास्त्रादि निपुणाय
छलजात्यादिदूरगाय १००
स्वाभाविकसुखैकात्मने
स्वानुभूतिरसोदधये
स्वाराज्यसंपदध्यक्षाय
स्वात्माराममहामतये
हाटकाभजटाजूटाय
हासोदस्तारिमण्डलाय
हालाहलोज्ज्वलगलाय
मारायुतमनोहराय १०८

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP