संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
आञ्जनेयाष्टोत्तरशतनामावलिः

आञ्जनेयाष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


ॐ आञ्जनेयाय नमः
ॐ महवीराय नमः
ॐ हनूमते नमः
ॐ मारुतात्मजाय नमः
ॐ तत्त्वज्ञानप्रदाय नमः
ॐ सीतादेवीमुद्राप्रदायकाय नमः
ॐ अशोकवनिकाच्छेत्रे नमः
ॐ सर्वमायाविभञ्जनाय नमः
ॐ सर्वबन्धविमोक्त्रे नमः
ॐ रक्षोविद्ध्वंसकारकाय नमः १०
ॐ परविद्यापरिहर्त्रे नमः
ॐ परशौर्यविनाशनाय नमः
ॐ परमन्त्रनिराकर्त्रे नमः
ॐ परयंत्रप्रभेदकाय नमः
ॐ सर्वग्रहविनाशकाय नमः
ॐ भीमसेनसहायकृते नमः
ॐ सर्वदुःखहराय नमः
ॐ सर्वलोकचारिणे नमः
ॐ मनोजवाय नमः
ॐ पारिजातद्रुममूलस्थाय नमः २०
ॐ सर्वमंत्रस्वरूपवते नमः
ॐ सर्वतंत्रस्वरूपिणे नमः
ॐ सर्वयन्त्रात्मिकाय नमः
ॐ कपीश्वराय नमः
ॐ महाकायाय नमः
ॐ सर्वरोगहराय नमः
ॐ प्रभवे नमः
ॐ बलसिद्धिकराय नमः
ॐ सर्वविद्यासंपत्प्रदायकाय नमः
ॐ कपिसेनानायकाय नमः ३०
ॐ भविष्यच्चतुराननाय नमः
ॐ कुमारब्रह्मचारिणे नमः
ॐ रत्नकुण्डलदीप्तिमते नमः
ॐ चञ्चलद्वालसन्नद्धलंबमानशिखोज्ज्वलाय नमः
ॐ गन्धर्वविद्यातत्त्वज्ञाय नमः
ॐ महाबलपराक्रमाय नमः
ॐ कारागृहविमोक्त्रे नमः
ॐ शृंखलाबन्धमोचकाय नमः
ॐ सागरोत्तारकाय नमः
ॐ प्राज्ञाय नमः ४०
ॐ रामदूताय नमः
ॐ प्रतापवते नमः
ॐ वानराय नमः
ॐ केसरीसूनवे नमः
ॐ सीताशोकनिवारणाय नमः
ॐ अञ्जनागर्भसंभूताय नमः
ॐ बालार्कसदृशाननाय नमः
ॐ विभीषणप्रियकराय नमः
ॐ दशग्रीवकुलांतकाय नमः
ॐ लक्ष्मणप्राणदात्रे नमः ५०
ॐ वज्रकायाय नमः
ॐ महाद्युतये नमः
ॐ चिरञ्जीविने नमः
ॐ रामभक्ताय नमः
ॐ दैत्यकार्यविघातकाय नमः
ॐ अक्षहन्त्रे नमः
ॐ काञ्चनाभाय नमः
ॐ पञ्चवक्त्राय नमः
ॐ महातपसे नमः
ॐ लंकिणीभञ्जनाय नमः ६०
ॐ श्रीमते नमः
ॐ सिंहिकाप्राणभञ्जनाय नमः
ॐ गन्धमादनशैलस्थाय नमः
ॐ लंकापुरविदाहकाय नमः
ॐ सुग्रीवसचिवाय नमः
ॐ धीराय नमः
ॐ शूराय नमः
ॐ दैत्यकुलान्तकाय नमः
ॐ सुरार्चिताय नमः
ॐ महातेजसे नमः ७०
ॐ रामचूडामणिप्रदाय नमः
ॐ कामरूपिणे नमः
ॐ पिङ्गलाक्षाय नमः
ॐ वर्धिमैनाकपूजिताय नमः
ॐ कबलीकृतमार्ताण्डमण्डलाय नमः
ॐ विजितेन्द्रियाय नमः
ॐ रामसुग्रीवसंधात्रे नमः
ॐ महिरावणमर्दनाय नमः
ॐ स्फटिकाभाय नमः
ॐ वागधीशाय नमः ८०
ॐ नवव्याकृतिपण्डिताय नमः
ॐ चतुर्बाहवे नमः
ॐ दीनबन्धवे नमः
ॐ महात्मने नमः
ॐ भक्तवत्सलाय नमः
ॐ संजीवननगाहर्त्रे नमः
ॐ शुचये नमः
ॐ वाग्मिने नमः
ॐ धृतव्रताय नमः
ॐ कालनेमिप्रमथनाय नमः ९०
ॐ हरिर्मर्कट मर्कटाय नमः
ॐ दान्ताय नमः
ॐ शान्ताय नमः
ॐ प्रसन्नात्मने नमः
ॐ दशकण्ठमदापहाय नमः
ॐ योगिने नमः
ॐ रामकथालोलाय नमः
ॐ सीतान्वेषणपण्डिताय नमः
ॐ वज्रदंष्ट्राय नमः
ॐ वज्रनखाय नमः १००
ॐ रुद्रवीर्यसमुद्भवाय नमः
ॐ इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवर्तकाय नमः
ॐ पार्थध्वजाग्रसंवासाय नमः
ॐ शरपञ्जरहेलकाय नमः
ॐ दशबाहवे नमः
ॐ लोकपूज्याय नमः
ॐ जाम्बवत्प्रीतिवर्धनाय नमः
ॐ सीतासमेतश्रीरामपादसेवाधुरंधराय नमः १०८

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP