संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
सन्तानलक्ष्मी अष्टोत्तरशतनामावलिः

सन्तानलक्ष्मी अष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess

श्री सन्तानलक्ष्मी नामावलिः

ॐ ह्रीं श्रीं क्लीं सन्तानलक्ष्म्यै नमः ॥

असुरघ्न्यै नमः ॥

अर्चितायै नमः ॥

अमृतप्रसवे नमः ॥

अकाररूपायै नमः ॥

अयोध्यायै नमः ॥

अश्विन्यै नमः ॥

अमरवल्लभायै नमः ॥

अखण्डितायुषे नमः ॥

इन्दुनिभाननायै नमः ॥

इज्यायै नमः ॥

इन्द्रादिस्तुतायै नमः ॥

उत्तमायै नमः ॥

उत्कृष्टवर्णायै नमः ॥

उर्व्यै नमः ॥

कमलस्रग्धरायै नमः ॥

कामवरदायै नमः ॥

कमठाकृत्यै नमः ॥

काञ्चीकलापरम्यायै नमः ॥

कमलासनसम्स्तुतायै नमः ॥

कम्बीजायै नमः ॥

कौत्सवरदायै नमः ॥

कामरूपनिवासिन्यै नमः ॥

खड्गिन्यै नमः ॥

गुणरूपायै नमः ॥

गुणोद्धतायै नमः ॥

गोपालरूपिण्यै नमः ॥

गोप्त्र्यै नमः ॥

गहनायै नमः ॥

गोधनप्रदायै नमः ॥

चित्स्वरूपायै नमः ॥

चराचरायै नमः ॥

चित्रिण्यै नमः ॥

चित्रायै नमः ॥

गुरुतमायै नमः ॥

गम्यायै नमः ॥

गोदायै नमः ॥

गुरुसुतप्रदायै नमः ॥

ताम्रपर्ण्यै नमः ॥

तीर्थमय्यै नमः ॥

तापस्यै नमः ॥

तापसप्रियायै नमः ॥

त्र्यैलोक्यपूजितायै नमः ॥

जनमोहिन्यै नमः ॥

जलमूर्त्यै नमः ॥

जगद्बीजायै नमः ॥

जनन्यै नमः ॥

जन्मनाशिन्यै नमः ॥

जगद्धात्र्यै नमः ॥

जितेन्द्रियायै नमः ॥

ज्योतिर्जायायै नमः ॥

द्रौपद्यै नमः ॥

देवमात्रे नमः ॥

दुर्धर्षायै नमः ॥

दीधितिप्रदायै नमः ॥

दशाननहरायै नमः ॥

डोलायै नमः ॥

द्युत्यै नमः ॥

दीप्तायै नमः ॥

नुत्यै नमः ॥

निषुम्भघ्न्यै नमः ॥

नर्मदायै नमः ॥

नक्षत्राख्यायै नमः ॥

नन्दिन्यै नमः ॥

पद्मिन्यै नमः ॥

पद्मकोशाक्ष्यै नमः ॥

पुण्डलीकवरप्रदायै नमः ॥

पुराणपरमायै नमः ॥

प्रीत्यै नमः ॥

भालनेत्रायै नमः ॥

भैरव्यै नमः ॥

भूतिदायै नमः ॥

भ्रामर्यै नमः ॥

भ्रमायै नमः ॥

भूर्भुवस्वः

स्वरूपिण्यै नमः ॥

मायायै नमः ॥

मृगाक्ष्यै नमः ॥

मोहहंत्र्यै नमः ॥

मनस्विन्यै नमः ॥

महेप्सितप्रदायै नमः ॥

मात्रमदहृतायै नमः ॥

मदिरेक्षणायै नमः ॥

युद्धज्ञायै नमः ॥

यदुवंशजायै नमः ॥

यादवार्तिहरायै नमः ॥

युक्तायै नमः ॥

यक्षिण्यै नमः ॥

यवनार्दिन्यै नमः ॥

लक्ष्म्यै नमः ॥

लावण्यरूपायै नमः ॥

ललितायै नमः ॥

लोललोचनायै नमः ॥

लीलावत्यै नमः ॥

लक्षरूपायै नमः ॥

विमलायै नमः ॥

वसवे नमः ॥

व्यालरूपायै नमः ॥

वैद्यविद्यायै नमः ॥

वासिष्ठ्यै नमः ॥

वीर्यदायिन्यै नमः ॥

शबलायै नमः ॥

शांतायै नमः ॥

शक्तायै नमः ॥

शोकविनाशिन्यै नमः ॥

शत्रुमार्यै नमः ॥

शत्रुरूपायै नमः ॥

सरस्वत्यै नमः ॥

सुश्रोण्यै नमः ॥

सुमुख्यै नमः ॥

हावभूम्यै नमः ॥

हास्यप्रियायै नमः ॥

N/A

References : N/A
Last Updated : October 15, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP