संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
दुर्गाअष्टोत्तरशतनामावलिः

दुर्गाअष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


ॐ सत्यायै नमः ॥
ॐ साध्यायै नमः ॥
ॐ भवप्रीतायै नमः ॥
ॐ भवान्यै नमः ॥
ॐ भवमोचन्यै नमः ॥५।
ॐ आर्यायै नमः ॥
ॐ दुर्गायै नमः ॥
ॐ जयायै नमः ॥
ॐ आद्यायै नमः ॥
ॐ त्रिणेत्रायै नमः ॥१०।
ॐ शूलधारिण्यै नमः ॥
ॐ पिनाकधारिण्यै नमः ॥
ॐ चित्रायै नमः ॥
ॐ चण्डघंटायै नमः ॥
ॐ महातपसे नमः ॥१५।
ॐ मनसे नमः ॥
ॐ बुद्ध्यै नमः ॥
ॐ अहंकारायै नमः ॥
ॐ चिद्रूपायै नमः ॥
ॐ चिदाकृत्यै नमः ॥२०।
ॐ सर्वमन्त्रमय्यै नमः ॥
ॐ सत्तायै नमः ॥
ॐ सत्यानन्दस्वरूपिण्यै नमः ॥
ॐ अनन्तायै नमः ॥
ॐ भाविन्यै नमः ॥२५।
ॐ भाव्यायै नमः ॥
ॐ अभव्यायै नमः ॥
ॐ सदागत्यै नमः ॥
ॐ शांभव्यै नमः ॥
ॐ देवमात्रे नमः ॥३०।
ॐ चिन्तायै नमः ॥
ॐ रत्नप्रियायै नमः ॥
ॐ सर्वविद्यायै नमः ॥
ॐ दक्षकन्यायै नमः ॥
ॐ दक्षयज्ञविनाशिन्यै नमः ॥३५।
ॐ अपर्णायै नमः ॥
ॐ अनेकवर्णायै नमः ॥
ॐ पाटलायै नमः ॥
ॐ पाटलावत्यै नमः ॥
ॐ पट्टांबरपरीधानायै नमः ॥४०।
ॐ कलमंजीररंजिन्यै नमः ॥
ॐ ईशान्यै नमः ॥
ॐ महाराज्ञै नमः ॥
ॐ अप्रमेयपराक्रमायै नमः ॥
ॐ रुद्राण्यै नमः ॥४५।
ॐ क्रूररूपायै नमः ॥
ॐ सुन्दर्यै नमः ॥
ॐ वनदुर्गयै नमः ॥
ॐ मातङ्ग्यै नमः ॥५०।
ॐ कन्यकायै नमः ॥
ॐ ब्राह्म्यै नमः ॥
ॐ माहेश्वर्यै नमः ॥
ॐ ऐन्द्रायै नमः ॥
ॐ कौमार्यै नमः ॥५५।
ॐ वैष्णव्यै नमः ॥
ॐ चामुण्डायै नमः ॥
ॐ वाराह्यै नमः ॥
ॐ लक्ष्म्यै नमः ॥
ॐ पुरुषाकृत्यै नमः ॥६०।
ॐ विमलायै नमः ॥
ॐ ज्ञानरूपायै नमः ॥
ॐ क्रियायै नमः ॥
ॐ नित्यायै नमः ॥
ॐ बुद्धिदायै नमः ॥६५।
ॐ बहुलायै नमः ॥
ॐ बहुलप्रेमायै नमः ॥
ॐ महिषासुरमर्दिन्यै नमः ॥
ॐ मधुकैटभहन्त्र्यै नमः ॥
ॐ चण्डमुण्डविनाशिन्यै नमः ॥७०।
ॐ सर्वशास्त्रमय्यै नमः ॥
ॐ सर्वदानवघातिन्यै नमः ॥
ॐ अनेकशस्त्रहस्तायै नमः ॥
ॐ सर्वशस्त्रास्त्रधारिण्यै नमः ॥
ॐ भद्रकाल्यै नमः ॥७५।
ॐ सदाकन्यायै नमः ॥
ॐ कैशोर्यै नमः ॥
ॐ युवत्यै नमः ॥
ॐ यतये नमः ॥
ॐ प्रौढायै नमः ॥८०।
ॐ अप्रौढायै नमः ॥
ॐ वृद्धमात्रे नमः ॥
ॐ अघोररूपायै नमः ॥
ॐ महोदर्यै नमः ॥
ॐ बलप्रदायै नमः ॥८५।
ॐ घोररूपायै नमः ॥
ॐ महोत्साहायै नमः ॥
ॐ महाबलायै नमः ॥
ॐ अग्निज्वालायै नमः ॥
ॐ रौद्रमुख्यै नमः ॥९०।
ॐ कालरात्र्यै नमः ॥
ॐ तपस्विन्यै नमः ॥
ॐ महादेव्यै नमः ॥
ॐ विष्णुमायायै नमः ॥
ॐ शिवात्मिकायै नमः ॥९५।
ॐ शिवदूत्यै नमः ॥
ॐ कराल्यै नमः ॥
ॐ अनन्तायै नमः ॥
ॐ परमेश्वर्यै नमः ॥
ॐ कात्यायन्यै नमः ॥१००।
ॐ महाविद्यायै नमः ॥
ॐ महामेधास्वरूपिण्यै नमः ॥
ॐ गौर्यै नमः ॥
ॐ सरस्वत्यै नमः ॥
ॐ सावित्र्यै नमः ॥१०५।
ॐ ब्रह्मवादिन्यै नमः ॥
ॐ सर्वतन्त्रैकनिलयायै नमः ॥
ॐ वेदमन्त्रस्वरूपिण्यै नमः ॥१०८।
॥इति श्री दुर्गाष्टोत्तरशतनामावलिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP