संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
अङ्गारकाष्टोत्तरशतनामावलिः

अङ्गारकाष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.

नामाआधी ‘ॐ’
शेवटी ‘नमः’ लावावा

ओं महीसुताय नमः
महाभागाय
मङ्गलाय
मङ्गलप्रदाय
महावीराय
महाशूराय
महाबलपराक्रमाय
महारौद्राय
महाभद्राय
माननीयाय १०
दयाकराय
मानदाय
अपर्वणाय
क्रूराय
तापत्रयविवर्जिताय
सुप्रतीपाय
सुताम्राक्षाय
सुब्रह्मण्याय
सुखप्रदाय
वक्रस्तंभातिगमनाय २०
वरेण्याय
वरदाय
सुखिने
वीरभद्राय
विरूपाक्षाय
विदूरस्थाय
विभावसवे
नक्षत्रचक्रसञ्चारिणे
क्षत्रपाय
क्षात्रवर्जिताय ३०
क्षयवृद्धिविनिर्मुक्ताय
क्षमायुक्ताय
विचक्षणाय
अक्षीणफलदाय
चतुर्वर्गफलप्रदाय
वीतरागाय
वीतभयाय
विज्वराय
विश्वकारणाय
नक्षत्रराशिसञ्चाराय ४०
नानाभयनिकृन्तनाय
वन्दारुजनमन्दाराय
वक्राकुञ्चितमूर्धजाय
कमनीयाय
दयासाराय
कनत्कनकभूषणाय
भयघ्नाय
भव्यफलदाय
भक्ताभयवरप्रदाय
शत्रुहन्त्रे ५०
शमोपेताय
शरणागतपोषणाय
साहसिने
सद्गुणाध्यक्षाय
साधवे
समरदुर्जयाय
दुष्टदूराय
शिष्टपूज्याय
सर्वकष्टनिवारकाय
दुश्चेष्टावारकाय ६०
दुःखभञ्जनाय
दुर्धराय
हरये
दुस्स्वप्नहन्त्रे
दुर्धर्षाय
दुष्टगर्वविमोचनाय
भरद्वाजकुलोद्भूताय
भूसुताय
भव्यभूषणाय
रक्तांबराय ७०
रक्तवपुषे
भक्तपालनतत्पराय
चतुर्भुजाय
गदाधारिणे
मेषवाहाय
मिताशनाय
शक्तिशूलधराय
शक्ताय
शस्त्रविद्याविशारदाय
तार्किकाय ८०
तामसाधाराय
तपस्विने
ताम्रलोचनाय
तप्तकाञ्चनसङ्काशाय
रक्तकिञ्जल्कसन्निभाय
गोत्राधिदेवाय
गोमध्यचराय
गुणविभूषणाय
असृजे
अङ्गारकाय ९०
अवन्तीदेशाधीशाय
जनार्दनाय
सूर्ययाम्यप्रदेशस्थाय
यूने
याम्यहरिन्मुखाय
त्रिकोणमण्डलगताय
त्रिदशाधिपसन्नुताय
शुचये
शुचिकराय
शूराय १००
शुचिवश्याय
शुभावहाय
मेषवृश्चिकराशीशाय
मेधाविने
मितभाषणाय
सुखप्रदाय
सुरूपाक्षाय
सर्वाभीष्टफलप्रदाय १०८

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP