संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
नृसिंहाष्टोत्तरशतनामावलिः

नृसिंहाष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


ॐ श्रीनृसिंहाय नमः ॥
ॐ महासिंहाय नमः ॥
ॐ दिव्यसिंहाय नमः ॥
ॐ महाबलाय नमः ॥
ॐ उग्रसिंहाय नमः ॥
ॐ महादेवाय नमः ॥
ॐ उपेन्द्राय नमः ॥
ॐ अग्निलोचनाय नमः ॥
ॐ रौद्राय नमः ॥
ॐ शौरये नमः ॥ १०।
ॐ महावीराय नमः ॥
ॐ सुविक्रमपराक्रमाय नमः ॥
ॐ हरिकोलाहलाय नमः ॥
ॐ चक्रिणे नमः ॥
ॐ विजयाय नमः ॥
ॐ अजयाय नमः ॥
ॐ अव्ययाय नमः ॥
ॐ दैत्यान्तकाय नमः ॥
ॐ परब्रह्मणे नमः ॥
ॐ अघोराय नमः ॥ २०।
ॐ घोरविक्रमाय नमः ॥
ॐ ज्वालामुखाय नमः ॥
ॐ ज्वालमालिने नमः ॥
ॐ महाज्वालाय नमः ॥
ॐ महाप्रभवे नमः ॥
ॐ निटिलाक्षाय नमः ॥
ॐ सहस्राक्षाय नमः ॥
ॐ दुर्निरीक्ष्याय नमः ॥
ॐ प्रतापनाय नमः ॥
ॐ महादंष्ट्राय नमः ॥ ३०।
ॐ प्राज्ञाय नमः ॥
ॐ हिरण्यक निषूदनाय नमः ॥
ॐ चण्डकोपिने नमः ॥
ॐ सुरारिघ्नाय नमः ॥
ॐ सदार्तिघ्नाय नमः ॥
ॐ सदाशिवाय नमः ॥
ॐ गुणभद्राय नमः ॥
ॐ महाभद्राय नमः ॥
ॐ बलभद्राय नमः ॥
ॐ सुभद्रकाय नमः ॥ ४०।
ॐ करालाय नमः ॥
ॐ विकरालाय नमः ॥
ॐ गतायुषे नमः ॥
ॐ सर्वकर्तृकाय नमः ॥
ॐ भैरवाडम्बराय नमः ॥
ॐ दिव्याय नमः ॥
ॐ अगम्याय नमः ॥
ॐ सर्वशत्रुजिते नमः ॥
ॐ अमोघास्त्राय नमः ॥
ॐ शस्त्रधराय नमः ॥ ५०।
ॐ सव्यजूटाय नमः ॥
ॐ सुरेश्वराय नमः ॥
ॐ सहस्रबाहवे नमः ॥
ॐ वज्रनखाय नमः ॥
ॐ सर्वसिद्धये नमः ॥
ॐ जनार्दनाय नमः ॥
ॐ अनन्ताय नमः ॥
ॐ भगवते नमः ॥
ॐ स्थूलाय नमः ॥
ॐ अगम्याय नमः ॥ ६०।
ॐ परावराय नमः ॥
ॐ सर्वमन्त्रैकरूपाय नमः ॥
ॐ सर्वयन्त्रविदारणाय नमः ॥
ॐ अव्ययाय नमः ॥
ॐ परमानन्दाय नमः ॥
ॐ कालजिते नमः ॥
ॐ खगवाहनाय नमः ॥
ॐ भक्तातिवत्सलाय नमः ॥
ॐ अव्यक्ताय नमः ॥
ॐ सुव्यक्ताय नमः ॥ ७०।
ॐ सुलभाय नमः ॥
ॐ शुचये नमः ॥
ॐ लोकैकनायकाय नमः ॥
ॐ सर्वाय नमः ॥
ॐ शरणागतवत्सलाय नमः ॥
ॐ धीराय नमः ॥
ॐ धराय नमः ॥
ॐ सर्वज्ञाय नमः ॥
ॐ भीमाय नमः ॥
ॐ भीमपराक्रमाय नमः ॥ ८०।
ॐ देवप्रियाय नमः ॥
ॐ नुताय नमः ॥
ॐ पूज्याय नमः ॥
ॐ भवहृते नमः ॥
ॐ परमेश्वराय नमः ॥
ॐ श्रीवत्सवक्षसे नमः ॥
ॐ श्रीवासाय नमः ॥
ॐ विभवे नमः ॥
ॐ सङ्कर्षणाय नमः ॥
ॐ प्रभवे नमः ॥ ९०।
ॐ त्रिविक्रमाय नमः ॥
ॐ त्रिलोकात्मने नमः ॥
ॐ कालाय नमः ॥
ॐ सर्वेश्वराय नमः ॥
ॐ विश्वम्भराय नमः ॥ ९५
ॐ स्थिराभाय नमः ॥
ॐ अच्युताय नमः ॥
ॐ पुरुषोत्तमाय नमः ॥
ॐ अधोक्षजाय नमः ॥
ॐ अक्षयाय नमः ॥ १००।
ॐ सेव्याय नमः ॥
ॐ वनमालिने नमः ॥
ॐ प्रकम्पनाय नमः ॥
ॐ गुरवे नमः ॥
ॐ लोकगुरवेनमः ॥ १०५।
ॐ स्रष्ट्रे नमः ॥
ॐ परस्मैज्योतिषे नमः ॥
ॐ परायणाय नमः ॥
॥श्री नृसिंहाष्टोत्तरशतनामावलिः संपूर्णा ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP