संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
श्रीमहालक्ष्मी-अष्टोत्तरशत-नामावलिः

श्रीमहालक्ष्मी-अष्टोत्तरशत-नामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


( प्रत्येक नामापूर्वी ॐ म्हणावा )

१) आदित्यशक्तये नमः ।

२) महादेव्यै नमः ।

३) अंबिकायै नमः ।

४) परमेश्वर्यै नमः ।

५) ईश्वर्यै नमः ।

६) अनैश्वर्यै नमः ।

७) योगिन्यै नमः ।

८) सर्वभूतेश्वर्यै नमः ।

९) जपायै नमः ।

१०) विजयंतायै नमः ।

११) जयंत्यै नमः ।

१२) शांभव्यै नमः ।

१३) शांत्यै नमः ।

१४) ब्राह्मये नमः ।

१५) ब्रह्मांडधारिण्यै नमः ।

१६) महारूपायै नमः ।

१७) महामायायै नमः ।

१८) माहेश्वर्यै नमः ।

१९) लोकरक्षिण्यै नमः ।

२०) दुर्गायै नमः ।

२१) दुर्गपारायै नमः ।

२२) भक्तचिंतामण्यै नमः ।

२३) मृत्यै नमः ।

२४) सिद्ध्यै नमः ।

२५) मूर्त्यै नमः ।

२६) सर्वसिद्धिप्रदायै नमः ।

२७) मंत्रमूर्त्यै नमः ।

२८) महाकाल्यै नमः ।

२९) सर्वमूर्तिस्वरूपिण्यै नमः ।

३०) वेदमूर्त्यै नमः ।

३१) वेदभूत्यै नमः ।

३२) वेदान्तायै नमः ।

३३) व्यवहारिण्यै नमः ।

३४) अनघायै नमः ।

३५) भगवत्यै नमः ।

३६) रौद्रायै नमः ।

३७) रुद्रस्वरूपिण्यै नमः ।

३८) नारायण्यै नमः ।

३९) नारसिंह्यै नमः ।

४०) नागयज्ञोपवीतिन्यै नमः ।

४) शंखचक्रगदाधारिण्यै नमः ।

४२) जटामुकुटशोभिन्यै नमः ।

४३) अप्रमाणायै नमः ।

४४) प्रमाणायै नमः ।

४५) आदिमध्यावसानायै नमः ।

४६) पुण्यदायै नमः ।

४७) पुण्योपचारिण्यै नमः ।

४८) पुण्यकीर्त्यै नमः ।

४९) स्तुतायै नमः ।

५०) विशालाक्ष्यै नमः ।

५१) गंभीरायै नमः ।

५२) रूपान्वितायै नमः ।

५३) कालरात्र्यै नमः ।

५४) अनल्पसिद्ध्यै नमः ।

५५) कमलायै नमः ।

५६) पद्मवासिन्यै नमः ।

५७) महासरस्वत्यै नमः ।

५८) महासिद्धायै नमः ।

५९) मनोयोगिन्यै नमः ।

६०) मातंगिन्यै नमः ।

६१) चंडमुंडघातिन्यै नमः ।

६२) दैत्यदानवनाशिन्यै नमः ।

६३) मेषज्योतिषे नमः ।

६४) परंज्योतिषे नमः ।

६५) आत्मज्योतिषे नमः ।

६६) सर्वज्योतिःस्वरूपिण्यै नमः ।

६७) सहस्रमूर्त्यै नमः ।

६८) शर्वाण्यै नमः ।

६९) सूर्यमूर्तिस्वरूपिण्यै नमः ।

७०) आयुर्लक्ष्म्यै नमः ।

७१) विद्यालक्ष्म्यै नमः ।

७२) सर्वलक्ष्मीप्रदायै नमः ।

७३) विचक्षणायै नमः ।

७४) क्षीरार्णववासिन्यै नमः ।

७५) वागीश्वर्यै नमः ।

७६) वाक्‍सिद्ध्यै नमः ।

७७) अज्ञानज्ञानगोचरायै नमः ।

७८) बलायै नमः ।

७९) परमकल्याण्यै नमः ।

८०) भानुमंडलवासिन्यै नमः ।

८१) अव्यक्तायै नमः ।

८२) व्यक्तरूपायै नमः ।

८३) अव्यक्तरूपायै नमः ।

८४) अनंतायै नमः ।

८५) चंद्रायै नमः ।

८६) चंद्रमंडलवासिन्यै नमः ।

८७) चंद्रमंडलमंडितायै नमः ।

८८) भैरव्यै नमः ।

८९) परमानंदायै नमः ।

९०) शिवायै नमः ।

९१) अपराजितायै नमः ।

९२) ज्ञानप्राप्तये नमः ।

९३) ज्ञानवत्यै नमः ।

९४) ज्ञानमूर्त्यै नमः ।

९५) कलावत्यै नमः ।

९६) स्मशानवासिन्यै नमः ।

९७) मात्रे नमः ।

९८) परमकल्पिन्यै नमः ।

९९) घोषवत्यै नमः ।

१००) दारिद्र्यहारिण्यै नमः ।

१०१) शिवतेजोमुख्यै नमः ।

१०२) विष्णुवल्लभायै नमः ।

१०३) केशविभूषितायै नमः ।

१०४) कूर्मायै नमः ।

१०५) महिषासुरघातिन्यै नमः ।

१०६) सर्वरक्षायै नमः ।

१०७) महाकाल्यै नमः ।

१०८) श्रीमहालक्ष्म्यै नमः ।

अनेनाष्टोत्तरशतसंख्याकजपाभिषेककर्मणा भगवती श्रीमहालक्ष्मीः प्रीयताम् ।

N/A

References : N/A
Last Updated : December 09, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP