संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
गकार गणपति अष्टोत्तरशतनामावलिः

गकार गणपति अष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


जप करताना सर्व नावांच्या आधी ‘ॐ‘ आणि नंतर `नमः‘ लावावा.
गणेश्वराय
गणाध्यक्षाय
गणत्रात्रे
गणञ्जयाय
गणनाथाय
गणक्रीडाय
गणकेलिपरायणाय
गणप्राज्ञाय
गणधाम्ने
गणप्रवणमानसाय १०
गणसौख्यप्रदात्रे
गणभूतये
गणेष्टदाय
गणराजाय
गणश्रीदाय
गणगौरवदायकाय
गुणातीताय
गुणस्रष्ट्रे
गुणत्रयविभागकृते
गुणप्रचारिणे २०
गुणवते
गुणहीनपराङ्मुखाय
गुणप्रविष्टाय
गुणपाय
गुणज्ञाय
गुणबन्धनाय
गजराजाय
गजपतये
गजकर्णाय
गजाननाय ३०
गजदन्ताय
गजाधीशाय
गजरूपाय
गजध्वनये
गजमुखाय
गजवन्द्याय
गजदन्तधराय
गजाय
गजराजे
गजयूथस्थाय ४०
गर्जितत्रातविष्टपाय
गजदैत्यासुरहराय
गजगञ्जकभञ्जकाय
गानश्लाघिने
गानगम्याय
गानतत्त्वविवेचकाय
गानज्ञाय
गानचतुराय
गानज्ञानपरायणाय
गुरुप्रियाय ५०
गुरुगुणाय
गुरुतत्त्वार्थदर्शनाय
गुरुवन्द्याय
गुरुभुजाय
गुरुमायाय
गुरुप्रभाय
गुरुविद्याय
गुरुप्राणाय
गुरुबाहुबलाश्रयाय
गुरुकण्ठाय ६०
गुरुस्कन्धाय
गुरुजङ्घाय
गुरुप्रदाय
गुर्वङ्गुलये
गुरुबलाय
गुरुश्रिये
गुरुगर्वनुते
गुरूरसे
गुरुपीनांसाय
गुरुप्रणयलालसाय ७०
गुरुधर्मसदाराध्याय
गुरुमान्यप्रदायकाय
गुरुधर्माग्रगण्याय
गुरुशास्त्रालयाय
गुरुमन्त्राय
गुरुश्रेष्ठाय
गुरुसंसारदुःखभिदे
गुरुपुत्रप्राणदात्रे
गुरुपाषण्डखण्डकाय
गुरुपुत्रार्तिशमनाय ८०
गौरभानुपरित्रात्रे
गौरभानुवरप्रदाय
गौरीतेजस्समुत्पन्नाय
गौरीहृदयनन्दनाय
गौरीस्तनन्धयाय
गौरीमनोवाञ्छितसिद्धिकृते
गौतमीतीरसञ्चारिणे
गौतमाभयदायकाय
गोपालाय ९०
गोधनाय
गोपाय
गोपगोपीसुखावहाय
गोष्ठप्रियाय
गोलोकाय
गोदोग्ध्रे
गोपयःप्रियाय
ग्रन्थसंशयसंछेदिने
ग्रन्थिभिदे
ग्रन्थविघ्नघ्ने १००
गयातीर्थफलाध्यक्षाय
गयासुरवरप्रदाय
गकारबीजनिलयाय
गकाराय
ग्रहवन्दिताय
गर्भदाय
गणकश्लाघ्याय
गुरुराज्यसुखप्रदाय १०८

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP