संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
रामाष्टोत्तरशतनामावलिः

रामाष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


॥श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनामावलिः ॥
ध्यानम् ॥
मन्दाराकृति पुण्यधाम विलसत् वक्षस्थलं कोमलम्
शान्तं कान्तमहेन्द्रनील रुचिराभासं सहस्राननम् ॥
वन्देहं रघुनन्दनं सुरपतिं कोदण्ड दीक्षागुरुं
रामं सर्वजगत् सुसेवितपदं सीतामनोवल्लभम् ॥

ॐ सहस्र शीर्ष्णे नमः ॥
ॐ सहस्राक्षाय नमः ॥
ॐ सहस्र हस्ताय नमः ॥
ॐ सहस्र चरणाय नमः ॥
ॐ जीमूतवर्णाय नमः ॥
ॐ विश्वतोमुखाय नमः ॥
ॐ अच्युताय नमः ॥
ॐ शेषशायिने नमः ॥
ॐ हिरण्यगर्भाय नमः ॥
ॐ पञ्चभूतात्मने नमः ॥ १०
ॐ मूलप्रकृतये नमह् ॥
ॐ देवानां हितकारिणे नमः  ॥
ॐ सर्वलोकेशाय नमः ॥
ॐ सर्व दुःखनिषूदनाय नमः ॥
ॐ शङ्ख-चक्र-गदा-पद्म-जटामुकुट धारिणे नमः ॥
ॐ गर्भाय नमः ॥
ॐ तत्वाय नमः ॥
ॐ ज्योतिषां ज्योतिषे नमः ॥
ॐ वासुदेवाय नमः ॥
ॐ दशरथात्मजाय नमः ॥ २०
ॐ राजेन्द्राय नमः ॥
ॐ सर्वसम्पत्प्रदाय नमः ॥
ॐ कारुण्यरूपाय नमः ॥
ॐ कैकेयी प्रिय कारिणे नमः ॥
ॐ दान्ताय नमः ॥
ॐ शन्ताय नमः ॥
ॐ विश्वामित्र प्रियाय नमः ॥
ॐ यज्ञेशाय नमः ॥
ॐ क्रतुपालकाय नमः ॥
ॐ केशवाय नमः ॥ ३०
ॐ नाथाय नमः ॥
ॐ शार्ङ्गिणे नमः ॥
ॐ रामचन्द्राय नमः ॥
ॐ नारायणाय नमः ॥
ॐ रामचन्ध्राय नमः ॥
ॐ माधवाय नमः ॥
ॐ गोविन्दाय नमः ॥
ॐ परमात्मने नमः ॥
ॐ विष्णुस्वरूपाय नमः ॥
ॐ रघुनाथाय नमः ॥ ४०
ॐ नाथनाथाय नमः ॥
ॐ मधुसूदनाय नमः ॥
ॐ त्रिविक्रमाय नमः ॥
ॐ सीतायः पतये नमः ॥
ॐ वामनाय नमः ॥
ॐ राघवाय नमः ॥
ॐ श्रीधराय नमः ॥
ॐ जानकीवल्लभाय नमः ॥
ॐ हृषीकेशाय नमः ॥
ॐ कन्दर्पाय नमः ॥ ५०
ॐ पद्मनाभाय नमः ॥
ॐ कौसल्या हर्षकारिणे नमः
ॐ राजीव नयनाय नमः ॥
ॐ लक्ष्मणाग्रजाय नमः ॥
ॐ काकुत्स्थाय नमः ॥
ॐ दामोदराय नमः ॥
ॐ विभीषण परित्रात्रे नमः ॥
ॐ सङ्कर्षणाय नमः ॥
ॐ वासुदेवाय नमः ॥
ॐ शङ्करप्रियाय नमः ॥ ६०
ॐ प्रद्युम्नाय नमः ॥
ॐ अनिरुद्धाय नमः ॥
ॐ सदसद्भक्ति रूपाय नमः ॥
ॐ पुरुषोत्तमाय नमः ॥
ॐ अधोक्षजाय नमः ॥
ॐ सप्ततालहराय नमः ॥
ॐ खरदूषणसम्हर्त्रे नमः ॥
ॐ श्रीनृसिम्हाय नमः ॥
ॐ अच्युताय नमः ॥
ॐ सेतुबन्धकाय नमः ॥ ७०
ॐ जनार्दनाय नमः ॥
ॐ हनुमदाश्रयाय नमः ॥
ॐ उपेन्द्रचन्द्रवन्द्याय नमः ॥
ॐ मारीचमथनाय नमः ॥
ॐ वालिप्रहरणाय नमः ॥
ॐ सुग्रीवराज्यदाय नमः ॥
ॐ जामदग्न्यमहादर्पहराय नमः ॥
ॐ हरये नमः ॥
ॐ कृष्णाय नमः ॥
ॐ भरताग्रजाय नमः ॥ ८०
ॐ पितृभक्ताय नमः ॥
ॐ शत्रुघ्नपूर्वजाय नमः ॥
ॐ अयोध्याधिपतये नमः ॥
ॐ शत्रुघ्न सेविताय नमः ॥
ॐ नित्याय नमः ॥
ॐ सत्याय नमः ॥
ॐ बुद्ध्यादि ज्ञानरूपिणे नमः ॥
ॐ अद्वैत ब्रह्मरूपाय नमः ॥
ॐ ज्ञानगम्याय नमः ॥
ॐ पूर्णाय नमः ॥ ९०
ॐ रम्याय नमः ॥
ॐ माधवाय नमः ॥
ॐ चिदात्मने नमः ॥
ॐ अयोध्येशाय नमः ॥
ॐ श्रेष्ठाय नमः ॥
ॐ चिन्मात्राय नमः ॥
ॐ परात्मने नमः ॥
ॐ अहल्योद्धारणाय नमः ॥
ॐ चापभङ्गिने नमः ॥
ॐ सीतारामाय नमः ॥ १००
ॐ सेव्याय नमः ॥
ॐ स्तुत्याय नमः ॥
ॐ परमेष्ठिने नमः ॥
ॐ बाणहस्ताय नमः ॥
ॐ कोदण्डधारिणे नमः ॥
ॐ कबन्धहन्त्रे नमः ॥
ॐ वालिहन्त्रे नमः ॥
ॐ दशग्रीवप्रण सम्हार कारिणे नमः ॥ १०८

॥श्रीरामाष्टोत्तरशतनामावलिः समप्ता ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP