संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
श्रीमेधा दक्षिणामूर्ति अष्टोत्तरशतनामावलिः

श्रीमेधा दक्षिणामूर्ति अष्टोत्तरशतनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


जप करताना सर्व नावांच्या आधी ‘ॐ‘ आणि नंतर ‘नमः‘ लावावा.
विद्यारूपिणे
महायोगिने
शुद्धज्ञानिने
पिनाकधृते
रत्नालंकृतसर्वाङ्गिने
रत्नमालिने
जटाधारिणे
गङ्गाधराय
अचलवासिने १०
सर्वज्ञानिने
महाज्ञानिने
समाधिकृते
अप्रमेयाय
योगनिधये
तारकाय
ब्रह्मरूपिणे
भक्तवत्सलाय
जगद्व्यापिने
विष्णुमूर्तये २०
पुरान्तकाय
वृषभवाहनाय
चर्मवसनाय
पीताम्बरधराय
मोक्षनिधये
अन्तकारये
जगत्पतये
विद्याधारिणे
शुक्लतनवे
विद्यादायिने ३०
गणाधिपाय
पदाऽपस्मारसंहर्त्रे
शशिमौलये
महास्वराय
सामवेदप्रियाय
अव्ययाय
साधवे
समस्तदेवतालंकृताय
हस्तवह्निधराय
श्रीमते ४०
मृगधारिणे
शंकराय
यज्ञनाथाय
यमान्तकाय
भक्तानुग्रहकारकाय
भक्तसेविताय
वृषभध्वजाय
भस्मोद्धूलितविग्रहाय
अक्षमालाधराय
महते ५०
त्रिमूर्तये
परब्रह्मणे
नागराजालंकृताय
शान्तस्वरूपिणे
महारूपिणे
अर्धनारीश्वराय
देवाय
मुनिसेव्याय
सुरोत्तमाय
व्याख्यानदेवाय ६०
भगवते
रविचन्द्राग्निलोचनाय
जगत्श्रेष्ठाय
जगद्धेतवे
जगद्वासिने
त्रिलोचनाय
जगद्गुरवे
महादेवाय
महानन्दपरायणाय
जटाधारिणे ७०
महायोगिने
महामोहिने
ज्ञानदीपैरलङ्कृताय
गङ्गाजलस्नाताय
सिद्धसंघसमर्चिताय
तत्त्वमूर्तये
महासारस्वतप्रदाय
योगमूर्तये
भक्तानां
इष्टफलप्रदाय ८०
परव्योममूर्तये
चित्स्वरूपिणे
तेजोमूर्तये
अनामयाय
वेदवेदान्ततत्त्वार्थाय
चतुष्षष्टिकलानिधये
भवरोगभयध्वंसिने
भक्तानामभयप्रदाय
नीलग्रीवाय
ललाटाक्षाय
गजचर्मिणे ९०
ज्ञानदाय
अरोहिणे
कामदहनाय
तपस्विने
विष्णुवल्लभाय
ब्रह्मचारिणे
सन्यासिने
गृहस्थाश्रमकारणाय
दान्ताश्रमवतां
श्रेष्ठाय १००
सत्यरूपाय
दयानिधये
योगपट्टाभिरामाय
वीणाधारिणे
विचेतनाय
मतिप्रज्ञासुधाधारिणे
मुद्रापुस्तकधारणाय
वेतालादिपिशाचौघविनाशनाय
राजयक्ष्मादिरोगाणां
विनिहन्त्रे
सुरेश्वराय
श्रीमेधादक्षिणामूर्तये १११

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP