संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
ऋष्यष्टोत्तरशतनामानि

ऋष्यष्टोत्तरशतनामानि

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


॥श्रीः ॥
ॐ ब्रह्मर्षिभ्यो नमः ॥
ॐ वेदविद्भ्यो नमः ॥
ॐ तपस्विभ्यो नमः ॥
ॐ महात्मभ्यो नमः ॥
ॐ मान्येभ्यो नमः ॥ ५।
ॐ ब्रह्मचर्यरतेभ्यो नमः ॥
ॐ सिद्धेभ्यो नमः ॥
ॐ कर्मठेभ्यो नमः ॥
ॐ योगिभ्यो नमः ॥
ॐ अग्निहोत्रपरायणेभ्यो नमः ॥ १०।
ॐ सत्यव्रतेभ्यो नमः ॥
ॐ धर्मात्मभ्यो नमः ॥
ॐ नियताशिभ्यो नमः ॥
ॐ ब्रह्मण्येभ्यो नमः ॥
ॐ ब्रह्मास्त्रविद्भ्यो नमः ॥ १५।
ॐ ब्रह्मदण्डधरेभ्यो नमः ॥
ॐ ब्रह्मशीर्षविद्भ्यो नमः ॥
ॐ गायत्रीसिद्धेभ्यो नमः ॥
ॐ सावित्रीसिद्धेभ्यो नमः ॥
ॐ सरस्वतीसिद्धेभ्यो नमः ॥ २०।
ॐ यजमानेभ्यो नमः ॥
ॐ याजकेभ्यो नमः ॥
ॐ ऋत्विग्भ्यो नमः ॥
ॐ अध्वर्युभ्यो नमः ॥
ॐ यज्वभ्यो नमः ॥ २५।
ॐ यज्ञदीक्षितेभ्यो नमः ॥
ॐ पूतेभ्यो नमः ॥
ॐ पुरातनेभ्यो नमः ॥
ॐ सृष्टिकर्तृभ्यो नमः ॥
ॐ स्थितिकर्तृभ्यो नमः ॥ ३०।
ॐ लयकर्तृभ्यो नमः ॥
ॐ जपकर्तृभ्यो नमः ॥
ॐ होतृभ्यो नमः ॥
ॐ प्रस्तोतृभ्यो नमः ॥
ॐ प्रतिहर्तृभ्यो नमः ॥ ३५।
ॐ उद्गातृभ्यो नमः ॥
ॐ धर्मप्रवर्तकेभ्यो नमः ॥
ॐ आचारप्रवर्तकेभ्यो नमः ॥
ॐ संप्रदायप्रवर्तकेभ्यो नमः ॥
ॐ अनुशासितृभ्यो नमः ॥ ४०।
ॐ वेदवेदान्तपारगेभ्यो नमः ॥
ॐ वेदाङ्गप्रचारकेभ्यो नमः ॥
ॐ लोकशिक्षकेभ्यो नमः ॥
ॐ शापानुग्रहशक्तेभ्यो नमः ॥
ॐ स्वतन्त्रशक्तेभ्यो नमः ॥ ४५।
ॐ स्वाधीनचित्तेभ्यो नमः ॥
ॐ स्वरूपसुखिभ्यो नमः ॥
ॐ प्रवृत्तिधर्मपालकेभ्यो नमः ॥
ॐ निवृत्तिधर्मदर्शकेभ्यो नमः ॥
ॐ भगवत्प्रसादिभ्यो नमः ॥ ५०।
ॐ देवगुरुभ्यो नमः ॥
ॐ लोकगुरुभ्यो नमः ॥
ॐ सर्ववन्द्येभ्यो नमः ॥
ॐ सर्वपूज्येभ्यो नमः ॥
ॐ गृहिभ्यो नमः ॥ ५५।
ॐ सूत्रकृद्भ्योनमः ॥
ॐ भाष्यकृद्भ्यो नमः ॥
ॐ महिमसिद्धेभ्यो नमः ॥
ॐ ज्ञानसिद्धेभ्यो नमः ॥
ॐ निर्दुष्टेभ्यो नमः ॥ ६०।
ॐ शमधनेभ्यो नमः ॥
ॐ तपोधनेभ्यो नमः ॥
ॐ शापशक्तेभ्यो नमः ॥
ॐ मन्त्रमूर्तिभ्यो नमः ॥
ॐ अष्टाङ्गयोगिभ्यो नमः ॥ ६५।
ॐ अणिमादिसिद्धेभ्यो नमः ॥
ॐ जीवन्मुक्तेभ्यो नमः ॥
ॐ शिवपूजारतेभ्यो नमः ॥
ॐ व्रतिभ्यो नमः ॥
ॐ मुनिमुख्येभ्यो नमः ॥ ७०।
ॐ जितेन्द्रियेभ्यो नमः ॥
ॐ शान्तेभ्यो नमः ॥
ॐ दान्तेभ्यो नमः ॥
ॐ तितिक्षुभ्यो नमः ॥
ॐ उपरतेभ्यो नमः ॥ ७५।
ॐ श्रद्धाळुभ्यो नमः ॥
ॐ विष्णुभक्तेभ्यो नमः ॥
ॐ विवेकिभ्यो नमः ॥
ॐ विज्ञेभ्यो नमः ॥
ॐ ब्रह्मिष्ठेभ्यो नमः ॥ ८०।
ॐ ब्रह्मनिष्ठेभ्यो नमः ॥
ॐ भगवद्भ्यो नमः ॥
ॐ भस्मधारिभ्यो नमः ॥
ॐ रुद्राक्षधारिभ्यो नमः ॥
ॐ स्नायिभ्यो नमः ॥ ८५।
ॐ तीर्थेभ्यो नमः ॥
ॐ शुद्धेभ्यो नमः ॥
ॐ आस्तिकेभ्यो नमः ॥
ॐ विप्रेभ्यो नमः ॥
ॐ द्विजेभ्यो नमः ॥ ९०।
ॐ ब्राह्मणेभ्यो नमः ॥
ॐ उपवीतिभ्यो नमः ॥
ॐ मेधाविभ्यो नमः ॥
ॐ पवित्रपाणिभ्यो नमः ॥
ॐ संस्कृतेभ्यो नमः ॥ ९५।
ॐ सत्कृतेभ्यो नमः ॥
ॐ सुकृतिभ्यो नमः ॥
ॐ सुमुखेभ्यो नमः ॥
ॐ वल्कलाजिनधारिभ्यो नमः ॥
ॐ ब्रसीनिष्ठेभ्यो नमः ॥ १००।
ॐ जटिलेभ्यो नमः ॥
ॐ कमण्डलुधारिभ्यो नमः ॥
ॐ सपत्नीकेभ्यो नमः ॥
ॐ साङ्गेभ्यो नमः ॥
ॐ वेदवेद्येभ्यो नमः ॥ १०५।
ॐ स्मृतिकर्तृभ्यो नमः ॥
ॐ मन्त्रकृद्भ्यो नमः ॥
ॐ दीनबन्धुभ्यो नमः ॥
ॐ श्रीकश्यपादि सर्व महर्षिभ्यो नमः ॥
ॐ अरुन्धत्यादि सर्वर्षिपत्नीभ्यो नमः ॥ ११०।
  
॥इति ऋष्यष्टोत्तरशतनामानि ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP